________________
उपमिती
अ.८-अ.
मैत्री
॥६८८॥
वृद्धिमायातः, सुखसागरमध्यगः ॥ १४ ॥ इतश्च सगोत्रो मत्पितुर्मित्रं, जीवितादपि वल्लभः । नरेन्द्रोऽस्ति विशालाक्षस्तस्य सूनुः
कुलन्धरकुलंधरः॥ १५ ॥ स सप्रमोदे तत्रैव, तातस्नेहेन संस्थितः । ततो ममापि संपन्नः, स वयस्यः कुलंधरः॥ १६ ॥ स च स्वच्छाशयो । धन्यः, सुरूपः सुभगः कृती । समस्तगुणसंपन्नः, सत्य एव कुलंधरः ॥ १७ ॥ ततः संवर्धमानोऽहं, तेन सार्ध सुमेधसा । संजातोऽपितसद्भावः, स्नेहनिर्भरमानसः ।। १८ ॥ ततश्च-समं कृतकलाभ्यासौ, क्रीडारसपरायणौ । संप्राप्तौ चारुतारुण्यमावां मदनमन्दिरम् सा॥ १९॥ इतश्च नन्दनाकारं, पुराहरे मनोरमम् । आह्वादमन्दिरं नाम, तत्रास्ति वरकाननम् ।। २०॥ तच्च चित्तचमत्कारि, लोच&ानाहाददायकम् । अत्यन्तमावयोर्जातं, सेवितं च दिने दिने ॥ २१ ॥ अन्यदा गतयोस्तत्र, दूरवर्ति परिस्फुटम् । योषितोर्द्वितयं किंचिद्द|ष्टिगोचरमागतम् ॥ २२ ॥ तत्रैका रूपलावण्यविलासैः कामगेहिनीम् । हसन्तीव विशालाक्षी, द्वितीया ननु ताशी ॥ २३ ॥ अथ सा सुन्दरी दूराच्चक्षुर्गोचरचारिणम् । मां भ्रूलताधनुर्मुक्तैई ष्टिबाणैरताडयत् ॥ २४ ॥ तथा-चूतशाखां समालम्ब्य, लीलयोल्लासितस्तनी । आजिहीर्षद्विलासेन, चार्वङ्गी मामकं मनः ॥ २५॥ तथा-चकितं विस्मितं स्निग्धं, साकूतमतिलज्जितम् । बहिर्लिङ्गः क्षणाञ्चित्तं,
आल्हादतत्स्वरूपं मयेक्षितम् ॥ २६ ॥ ततस्तां तादृशीं वीक्ष्य, मनोनयननन्दनीम् । निर्मिथ्यार्पितसद्भावां, रञ्जितं मम मानसम् ॥ २७ ॥ ततो
मंदिरे गमया चिन्तितं-किमियं सा रतिः साक्षाकि पुरंदरकामिनी? । किं वा लक्ष्मीरमुत्रेत्थं, वर्तते तनुधारिणी ॥ २८ ॥ एवं च चिन्तय-18
मनं नीषदशरीरशरेरितः । यावद्विकारलेशेन, युक्तो जातः शुभानने! ॥ २९ ॥ तावनिरीक्षितस्तेन, साकूतं ज्ञातचेतसा । वयस्येन मयाऽप्यु
चैराकारवरणं कृतम् ॥ ३०॥ युग्मम् । चिन्तितं च मया हन्त, लज्जाकारि विवेकिनाम् । इदं सकामया दृष्ट्या, यत्परस्त्रीनिरीक्षणम् ॥६८८॥ ४॥३१ ।। तदस्यां दृष्टिपातं मे, दृष्ट्वा निर्मलचेतसा । अहो कुलंधरेणात्र, न जाने किं विचिन्तितम् ? ॥ ३२॥ ततो लज्जाभरेणारं, मुखं
+
+
Jain Education in
For Private & Personal Use Only
anw.jainelibrary.org