SearchBrowseAboutContactDonate
Page Preview
Page 331
Loading...
Download File
Download File
Page Text
________________ उपमिती अ.८-प्र. गुणधारणतया जन्म अथ अष्टमः प्रस्तावः। ॥६८७॥ AAAAAAACARSA अथास्ति मानवावासे, सत्पुरं सततोत्सवम् । सप्रमोदमिति ख्यातमचिन्त्यगुणभूषितम् ॥ १॥ दानवारिकृताहादो, महेभगतिविभ्रमः । पुरंदरसमो यत्र, नरवर्गो विराजते ॥ २ ॥ रूपलावण्यनेपथ्यनिर्विशेषोऽमरीजनैः । विलासिनीजनो यत्र, नेत्रोन्मेषैर्विशिष्यते ॥३॥ तत्रारिकरिसङ्घातविपाटितकटस्थलः । निर्व्याजपौरुषख्यातो, राजाऽस्ति मधुवारणः॥४॥ सर्वसाधारणं कृत्वा, वितीर्ण येन | नो धनम् । रूपरक्षितदारेण, सौविदल्ला न धारिताः ॥ ५ ॥ तस्यास्ति पद्मपत्राक्षी, रूपलावण्यशालिनी । प्रधानवंशसंभूता, महादेवी सुमालिनी ॥ ६ ॥ या हृदि न्यस्तराजाऽपि, राज्ञो हृदयवर्तिनी । इत्थं दर्शितचित्रापि, विचित्रगुणयोगिनी ॥ ७ ॥ अथ पुण्योदयेहा नाहं, संयुक्तो निजभार्यया । भद्रेऽगृहीतसङ्केते!, तस्याः कुक्षौ प्रवेशितः ॥ ८॥ निष्क्रान्तः कालपर्यायात्सर्वावयवसुन्दरः । छन्नः सोऽपि मया सार्ध, जातः पुण्योदयोऽनघे! ॥ ९॥ जाते च मयि संजातमानन्दरसनिर्भरम् । उद्दामनृत्तसंगीतं, मधुवारणमन्दिरम् 8 ॥ १० ॥ तथा-विहितं च नरेश्वरतोषकर, वरराससलासविलासधरम् । बहुवादनखादनगानपरं, मदिरामदघूर्णितचारुनरम् ॥ ११ ॥ विलयाजननर्तितवामनकं, कृतकुब्जककञ्चुकिहासनकम् । विहितार्थिमनोरथपूरणकं, कृतलोकचमत्कृति वर्धनकम् ॥ १२ ॥ ततः समु- ॥६८७॥ चिते काले, महानन्दपुरःसरम् । जनकेनैव मे नाम, स्थापितं गुणधारणः॥ १३ ॥ पञ्चभिश्चारुधात्रीभिर्ललितोऽमरवदिवि । ततोऽहंद्र CIRCANCE Join Education in For Private & Personal Use Only www.jainelibrary.org
SR No.600072
Book TitleUpmitibhava Prapancha Katha Uttararddha
Original Sutra AuthorSiddharshi Gani
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1920
Total Pages422
LanguageSanskrit
ClassificationManuscript
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy