________________
उपमितौ
स. ७-प्र.
अत्यन्तजातसंवेगा, चिन्तयामास मानसे ॥ १००६ ॥ यदुत-अहो संसारिजीवस्य, महामोहपरिप्रहौ । मन्येऽहं सर्वपापेभ्यः, सकाशादतिदारुणौ ॥ १०.७ ॥ तथा-क्रोधादिभ्यो यदा जातमस्यानर्थकदम्बकम् । तदा नानेन कथितः, सम्यग्दर्शनमीलकः ॥ १००८॥ महामोहततस्तैर्निर्गुणस्यास्य, यत्तादृक्षं विज़म्भितम् । आलोच्यमानं तन्मेऽद्य, नाश्चर्य प्रतिभासते ॥ १००९॥ आभ्यां पुनरिदं सर्व, सम्यग्दर्श- परिग्रहदुनमीलके । संजातेऽपि कृतं दीर्घसंसारपतनादिकम् ।। १०१० ।। तदेतौ सगुणस्यापि, यावनर्थविधायकौ । तावेव दारुणौ नूनं, महामो- सष्टताचिहपरिग्रहौ ॥१०११॥ अथवा-यत्रेमौ तत्र ते सर्वे, सन्ति क्रोधादयः स्फुटम् । समुदायात्मकस्तेषां, महामोहो हि वर्णितः॥ १०१२ ॥ न्ता प्रज्ञापरिग्रहोऽपि सर्वेषां, तेषामाधारतां गतः । स हि लोभसखो लाभो, महामोहबलाधिकः ॥ १०१३ ॥ तदेतौ गुणघाताय, सर्वेषां मूल- विशालानायकौ । जातौ संसारिजीवस्य, यत्तन्नाश्चर्यमीदृशम् ॥ १०१४ ॥ किं च-सद्भूतगुणघाताय, सन्ति क्रोधादयोऽप्यलम् । अनयोस्तु हृदि विशेषार्थमनेनेत्थमुदाहृतम् ॥ १०१५ ॥ अन्यच्च-तेऽप्याभ्यां हन्त निर्मुक्ता, न सन्त्येव कदाचन । किं तु प्रवर्तकावेतो, ते तु ज्ञेयाः पदातयः ॥ १०१६ ॥ अस्यैव च विशेषस्य, सिद्ध्यर्थममुना कृता । दोषसन्दर्शिकाऽमीषां, क्रमेणेत्थमुदाहृतिः ॥ १०१७ ॥ समस्तानर्थसार्थस्य, तदित्थं जनकाविमौ । अस्य संसारिजीवस्य, महामोहपरिग्रहौ ॥ १०१८ । तथापि लोकः पापात्मा, गुरुवाक्यशतैरपि । नाचरत्यनयोस्त्याग, तत्र किं बत कुर्महे ? ॥ १०१९ ॥ एषापि दुष्टा व्याख्याता, श्रुतिः कोविदसूरिणा । तथापि रज्यतेऽत्यर्थमस्यामेष जडो जनः ।। १०२०।। अथ प्रज्ञाविशाला तां, गाढं संवीक्ष्य भाविताम् । स भव्यपुरुषोऽवादीदम्ब! किं चिन्तितं त्वया?॥१०२१॥ तयोक्तं पुत्र! ते सर्व, कथयिष्ये निराकुला । दत्तावधानस्त्वं तावदस्य वाक्यं निशामय ॥१०२२ ॥ किं च-वत्स! मोत्तालतां कार्षीः, किलेदं न समाप्यते । कथितप्रायमेतेन, सर्वमात्मविचेष्टितम् ॥१०२३ ॥ ततस्तूष्णीं स्थिते तत्र, राजपुत्रे ससादरम् । संसारिजीवः
उ.भ.५८R
Jain Education Inte
For Private Personel Use Only
dainelibrary.org