SearchBrowseAboutContactDonate
Page Preview
Page 329
Loading...
Download File
Download File
Page Text
________________ उपमितौ स. ७-प्र. अत्यन्तजातसंवेगा, चिन्तयामास मानसे ॥ १००६ ॥ यदुत-अहो संसारिजीवस्य, महामोहपरिप्रहौ । मन्येऽहं सर्वपापेभ्यः, सकाशादतिदारुणौ ॥ १०.७ ॥ तथा-क्रोधादिभ्यो यदा जातमस्यानर्थकदम्बकम् । तदा नानेन कथितः, सम्यग्दर्शनमीलकः ॥ १००८॥ महामोहततस्तैर्निर्गुणस्यास्य, यत्तादृक्षं विज़म्भितम् । आलोच्यमानं तन्मेऽद्य, नाश्चर्य प्रतिभासते ॥ १००९॥ आभ्यां पुनरिदं सर्व, सम्यग्दर्श- परिग्रहदुनमीलके । संजातेऽपि कृतं दीर्घसंसारपतनादिकम् ।। १०१० ।। तदेतौ सगुणस्यापि, यावनर्थविधायकौ । तावेव दारुणौ नूनं, महामो- सष्टताचिहपरिग्रहौ ॥१०११॥ अथवा-यत्रेमौ तत्र ते सर्वे, सन्ति क्रोधादयः स्फुटम् । समुदायात्मकस्तेषां, महामोहो हि वर्णितः॥ १०१२ ॥ न्ता प्रज्ञापरिग्रहोऽपि सर्वेषां, तेषामाधारतां गतः । स हि लोभसखो लाभो, महामोहबलाधिकः ॥ १०१३ ॥ तदेतौ गुणघाताय, सर्वेषां मूल- विशालानायकौ । जातौ संसारिजीवस्य, यत्तन्नाश्चर्यमीदृशम् ॥ १०१४ ॥ किं च-सद्भूतगुणघाताय, सन्ति क्रोधादयोऽप्यलम् । अनयोस्तु हृदि विशेषार्थमनेनेत्थमुदाहृतम् ॥ १०१५ ॥ अन्यच्च-तेऽप्याभ्यां हन्त निर्मुक्ता, न सन्त्येव कदाचन । किं तु प्रवर्तकावेतो, ते तु ज्ञेयाः पदातयः ॥ १०१६ ॥ अस्यैव च विशेषस्य, सिद्ध्यर्थममुना कृता । दोषसन्दर्शिकाऽमीषां, क्रमेणेत्थमुदाहृतिः ॥ १०१७ ॥ समस्तानर्थसार्थस्य, तदित्थं जनकाविमौ । अस्य संसारिजीवस्य, महामोहपरिग्रहौ ॥ १०१८ । तथापि लोकः पापात्मा, गुरुवाक्यशतैरपि । नाचरत्यनयोस्त्याग, तत्र किं बत कुर्महे ? ॥ १०१९ ॥ एषापि दुष्टा व्याख्याता, श्रुतिः कोविदसूरिणा । तथापि रज्यतेऽत्यर्थमस्यामेष जडो जनः ।। १०२०।। अथ प्रज्ञाविशाला तां, गाढं संवीक्ष्य भाविताम् । स भव्यपुरुषोऽवादीदम्ब! किं चिन्तितं त्वया?॥१०२१॥ तयोक्तं पुत्र! ते सर्व, कथयिष्ये निराकुला । दत्तावधानस्त्वं तावदस्य वाक्यं निशामय ॥१०२२ ॥ किं च-वत्स! मोत्तालतां कार्षीः, किलेदं न समाप्यते । कथितप्रायमेतेन, सर्वमात्मविचेष्टितम् ॥१०२३ ॥ ततस्तूष्णीं स्थिते तत्र, राजपुत्रे ससादरम् । संसारिजीवः उ.भ.५८R Jain Education Inte For Private Personel Use Only dainelibrary.org
SR No.600072
Book TitleUpmitibhava Prapancha Katha Uttararddha
Original Sutra AuthorSiddharshi Gani
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1920
Total Pages422
LanguageSanskrit
ClassificationManuscript
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy