SearchBrowseAboutContactDonate
Page Preview
Page 328
Loading...
Download File
Download File
Page Text
________________ उपमितौलादूरं नीतः सदागमः । कचित्तावपि निर्जित्य, ताभ्यामपि निराकृतौ ॥ ९८८ ॥ एवं चानन्तकालं ते, जयभङ्गपरायणाः । देशकालबलं| स.७-प्र. प्राप्य, जाता भद्रे! परस्परम् ॥ ९८९ ॥ अन्यच्च-मामकः पक्षपातोऽभूद्ययोरेव विशेषतः । तयोरेव तदा जातो, जयो भङ्गस्तदन्ययोः ॥ ९९० ॥ अन्यदा मानवावासमध्यवर्तिनि सुन्दरे । पुरे सोपारके पल्ल्या, नीतोऽहं नीरजेक्षणे! ।। ९९१ ॥ वणिजः शालिभद्रस्य, मासुधाभूता॥६८४॥ ICTभार्याऽस्ति कनकप्रभा। जातस्तस्याः सुतोऽस्मीति, तत्र नाम्ना विभूषणः ॥ ९९२ ॥ अथ सूरिं सुधाभूतमासाद्य शुभकानने । पुन-IRIT विभा. दृष्टौ मया भद्रे!, महत्तमसदागमौ ।। ९९३ ।। ततश्च-तत्त्वश्रद्धानसंपन्नो, भावतो विरतिं विना । जातो गुरूपरोधेन, श्रमणोऽहं त णस्य दीक्षा दाऽनघे!॥ ९९४ ॥ ततो गृहीतलिङ्गस्य, साधुमध्येऽपि तिष्ठतः । जातं मे कर्मदोषेण, वैभाष्यनिरतं मनः ।। ९९५ ॥ ततः प्रबलतां निन्दकप्राप्ता, महामोहादयः पुनः । जातौ च भावतो दूरे, महत्तमसदागमौ ।। ९९६ ।। ततो निमित्तमासाद्य, निमित्तविरहेण वा । स्वभावादेव | ताच सम्पन्नस्तदाऽहं परनिन्दकः ॥९९७।। तपखिनां सुशीलाना, सदनुष्ठानचारिणाम् । अन्येषामपि कुर्वाणो, निन्दा नो शङ्कितस्तदा ॥९९८॥ किं बहुना?-तीर्थेश्वराणां सङ्घस्य, श्रुतस्य गणधारिणाम् । आशातनां दधानेन, मया पृष्ठं न वीक्षितम् ॥ ९९९ ॥ एवं |च-गृहीतयतिवेषोऽपि, पापात्मा गुणदूषकः । महामोहवशाजातो, मिथ्यादृष्टिः सुदारुणः ॥ १००० ॥ ततोऽतिघोरदुभिंदकर्मसङ्घातपूरितः। संजातोऽहं पुनर्भद्रे!, तादृश्या पापचेष्टया ॥ १००१ ॥ ततोऽनन्तं पुनः कालं, दुःखसागरमध्यगः । प्रायः समस्तस्थानेषु, भ्रमितोऽहं स्वभार्यया ॥ १००२ ॥ समस्तद्रव्यराशेश्च, भवनोदरचारिणः । तदा स्पृष्टं मयोपाध, भ्रमता वर्गणेक्षया ॥१००३ ॥ न सा विपन्न तहुःखं, न सा गाढविडम्बना । लोकेऽस्ति पद्मपत्राक्षि!, या न सोढा तदा मया ॥ १००४॥ एवं वदति संसारिजीवे विस्मितमानसा । जाताऽगृहीतसङ्केता, किंचिद्भावार्थकोविदा ।। १००५ ॥ तथा प्रज्ञाविशालापि, श्रुत्वा तत्तादृशं वचः। Jain Education For Private Personel Use Only www.jainelibrary.org
SR No.600072
Book TitleUpmitibhava Prapancha Katha Uttararddha
Original Sutra AuthorSiddharshi Gani
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1920
Total Pages422
LanguageSanskrit
ClassificationManuscript
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy