SearchBrowseAboutContactDonate
Page Preview
Page 321
Loading...
Download File
Download File
Page Text
________________ उपमितौ स.७-प्र. ॥६७७॥ व्यवहाराख्यं, विहाय नगरं परम् । प्रायः समस्तस्थानेषु, भ्रमितोऽहं महेलया ॥ ८७१ ॥ युक्तः सपरिवारेण, महामोहेन सुन्दरि!। कुर्वाणो निजभार्याज्ञां, क काहं न विनाटितः ॥ ८७२ ॥ तया परिग्रहेणाई, संज्ञया निजभार्यया । युक्तेन बहुशो भद्रे!, योनौ योनौ विडम्बितः॥ ८७३ ।। यतः-गृहकोकिलिकासर्पमूषिकाकारधारकः । हृष्टो निधानमासाद्य, तन्नाशे विह्वलो मृतः ॥ ८७४ ॥ एवं चानन्तकालं मे, भ्रमतो गजगामिनी । घर्षणाघूर्णनन्यायात्प्रसन्ना भवितव्यता ॥ ८७५ ॥ अन्यच्च-श्रान्ता इव मया सार्ध, भ्रमतोऽनन्तवम॑नि । किंचित्ते दुर्बलीभूता, महामोहादयस्तदा ॥ ८७६ ॥ पापं च प्रतनूभूतमीपत्कर्मस्थितिस्तथा । पुनर्ग्रन्थिः समीपस्था. सं. जाता मे वरानने! ॥ ८७७ ॥ ततो मनुजगत्यन्तः, पाटके भरताभिधे । साकेतेऽहं पुरे नीतो, भवितव्यतया तया ॥ ८७८ ॥ वणिजस्तत्र नन्दस्य, भार्याऽस्ति घनसुन्दरी । जनितस्तत्सुतत्वेन, गुडिकादानयोगतः ॥८७९।। प्रतिष्ठितं च मे नाम, यथाऽयममतोदरः । अथ क्रमेण संप्राप्तो, यौवनं काममन्दिरम् ॥ ८८० ॥ दृष्टः सुदर्शनो नाम, सुसाधुः कानने मया । कृपापरीतचित्तेन, कृता मे तेन अमृतोददेशना ॥ ८८१ ॥ ततो भूयो मया भद्रे !, महात्माऽयं सदागमः । विलोकितः समीपस्थस्तस्य साधोर्महात्मनः ॥ ८८२ ॥ किंचिदा रभवः भ. कभावत्वान्नमस्कारादिपाठकः । जातोऽहं श्रावकाकारधारको द्रव्यतस्तदा ॥ ८८३ ॥ ततस्तद्नुभावेन, पुरेऽहं विबुधालये। भवचकलिन वभ्रमश्व नीतो, गुडिकायाः प्रभावतः ॥ ८८४ ॥ तत्र च-भावना व्यन्तरा ज्योतिश्चारिणः कल्पवासिनः । पाटकेषु वसन्येते. विवधा: कल. पत्रकाः॥८८५ ॥ दशाष्टपञ्चभेदास्ते, त्रयः पूर्वे यथाक्रमम् । कल्पस्थास्तदतीताश्च, द्विभेदास्तुर्यपाटके ॥ ८८६ ॥ कल्पस्था द्वादशावाससंस्थिताः समुदाहृताः । नवपञ्चनिवासस्थास्तदतीताः प्रकीर्तिताः॥८८७ ॥ तत्राये पाटके भद्रे !, जातोऽहं भावनस्तदा । आद्यभेद- ॥६७७॥ स्थितेष्वेव, विबुधः कुलपुत्रकः ॥ ८८८ ॥ ततश्च तस्य तत्र पाक्षि, विस्मृतो मे सदागमः । स्थितोऽयमपि मां हित्वा, कर्वाणः। 64567 Jain Education Internation For Private & Personal Use Only R w.jainelibrary.org
SR No.600072
Book TitleUpmitibhava Prapancha Katha Uttararddha
Original Sutra AuthorSiddharshi Gani
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1920
Total Pages422
LanguageSanskrit
ClassificationManuscript
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy