________________
उपमितौ
स. ७-प्र.
॥ ६७६ ॥
Jain Education Inte
॥ ८५१ ॥ स च संस्थापितो राज्ये, राजा नीरदवाहनः । महाकलकले नोचैर्नृत्यद्भिस्तोषनिर्भरैः ॥ ८५२ ॥ हृष्टाः कुस्वामिनाशेन, तुष्टाः सुस्वामिनो गुणैः । ते पौरसैनिका लोकास्ततः किं किं न कुर्वते ।। ८५३ || अहं तु चारके तत्र, पुरीषमलपिच्छिले । मूत्रात्रक्लेदजाम्बा| लदुर्गन्धे गर्भसन्निभे ।। ८५४ ॥ क्षुधा क्षामोदरो बद्धः परिभूतो विगर्हितः । स्मृतदुश्चेष्टितैः क्रुद्धैर्वालकैरपि ताडितः ।। ८५५ ।। अनेकयातनास्थाने, स्ववर्गेणावधीरितः । प्राप्तः शारीरसंतापं, नरकेष्विव नारकः ॥ ८५६ ॥ महामोहवशीभूते, राज्यभ्रष्टे तथा मयि । यः संजातो मनस्तापः, स त्वाख्यातुं न पार्यते ।। ८५७ ॥ तथाहि - ममेदं विपुलं राज्यं मामकीना विभूतयः । अधुनाऽन्ये प्रभोक्तार इति शोकेन पीडितः ।। ८५८ ।। सुखलालितदेहोऽहमधुना त्वीदृशी गतिः । सर्वस्य परिभूतोऽहमित्यरत्या कदर्थितः ।। ८५९ ॥ लुम्पन्ति मामकमिदं, रत्नस्वर्णादिकं जनाः । एते हा हा हतोऽस्मीति बाधितो धनमूर्च्छया ||८६०॥ तदेवं नरकाकारे, चारके दुःखपूरितः । तत्राहं संस्थितो भद्रे !, सुचिरं पापकर्मणा ॥ ८६१ ॥ परिवारसमेतस्य, महामोहस्य दोषतः । तथाप्यहं न निर्विण्णः, संसाराच्चारुलोचने ! || ८६२ || क्रोधान्धस्तेषु लोकेषु, चित्तकल्लोलदूषितः । रौद्रध्यानानुगो नित्यं भूरिकालमवस्थितः || ८६३ ॥ अथ जीर्णा क्रमेजैव, गुडिका मे चिरन्तनी । ततो वितीर्णा सा मह्यं, भवितव्यतयाऽपरा । ८६४ ॥ गतः पापिष्ठवासायां, पुरि सप्तमपाटके । अहं तस्याः प्रभावेण जातः पापिष्ठरूपकः || ८६५ ।। गृहे तत्राप्रतिष्ठाने, निर्भिन्नो वज्रकण्टकैः । सागराणां त्रयस्त्रिंशसन् कन्दुकलीलया || ८६६ ॥ तदन्ते गुडिकादानाद्भवितव्यतया तया । पञ्चाक्षपशु संस्थानमानीय शफरीकृतः ॥ ८६७ ॥ पुनर्नीतोऽप्रतिष्ठाने, समानी|तस्ततोऽप्यहम् । कृतश्च गुडिकादानाच्छार्दूलाकारधारकः || ८६८ ॥ भूयः पापिष्ठवासायां, नीतोऽहं तुर्यपाटके । ततोऽप्यानीय विहितो, | मार्जाराकारधारकः || ८६९ ।। तदेवंविधरूपाणि, जनयन्त्या मुहुर्मुहुः । दुःखसागरविस्तारं दर्शयन्त्या क्षणे क्षणे ॥। ८७० ।। तदसं
For Private & Personal Use Only
रौद्रध्यानात् मृतिः
भवभ्रमश्च
॥ ६७६ ॥
www.jainelibrary.org