________________
उपमितौ
स. ७- प्र.
॥ ६७५ ॥
Jain Education Inter
ञ्छनम् । गणयामि न चाधन्यो, वारकं मन्त्रिमण्डलम् || ८३३ ॥ ततो विरक्ताः सामन्ताः पुरं चोद्वेगमागतम् । तादृशाधमशीलेन, | लज्जिता मम बान्धवाः || ८३४ ॥ पदातयोऽपि संपन्ना, मम निन्दाविधायकाः । गुणाः सर्वत्र पूज्यन्ते, सम्बन्धो नात्र कारणम् ॥ ८३५ ॥ अहं तु तादृशीं लोकाज्जानानोऽप्यात्मगईणाम् । महामोहवशीभूतो निन्द्यकर्मरतः स्थितः ॥ ८३६ ॥ या नीचकुलसंजाता, याचागम्याः स्त्रियो नृणाम् । सर्वाः स्वेऽन्तःपुरे क्षिप्तास्ता मया पापकर्मणा ॥। ८३७ ॥ अथासीच कनिष्ठो मे, भ्राता नीरदवाहनः । लज्जापरो विनीतात्मा, प्रख्यातः सारपौरुषः ॥ ८३८ ॥ ततश्च मत्तो विरक्तैः सामन्तैः, पौरमन्त्रि महत्तमैः । एकवाक्यतया सर्वैः, | स प्रोक्तो रहसि स्थितः ॥ ८३९ ॥ यदुत - अगम्यगमनासक्तो, निर्मर्यादा विमूढधीः । नष्टधर्मा पशोस्तुल्यो, य एवं कुलदूषणः ||८४० ॥ सोऽयं सिंहासनस्येव, सारमेयो नराधमः । अस्य योग्यो न राज्यस्य, कुमार ! घनवाहनः ॥ ८४१ ॥ अनेन हारितं राज्यं, वंश्यानां | लाघवं कृतम् । न युज्यते ततोऽस्माकं विनाशोऽयमुपेक्षितुम् ||८४२ ॥ अतोऽयं प्रतिराज्येषु वृत्तान्तो नावगम्यते । यावत्तावत्कुमारोऽत्र, राजा भवितुमर्हति ॥ ८४३ || अन्यथा नैष ते भ्राता, न राज्यं न च भूतयः । न वयं न यशो नैव, नगरं भो भविष्यति ॥ ८४४ ॥ एवं चोक्तः स तैर्युक्तियुक्तं नीरदवाहनः । तथैव दृष्टतचेष्टः, पर्यालोचमुपागतः ।। ८४५ ॥ इतश्च मामको भद्रे !, वयस्यो दुष्टचेष्टितैः । गाढमुद्वेजितश्चित्ते, नष्टः पुण्योदयस्तदा । ८४६ ॥ पापं चात्यर्गलीभूतं, प्रवृद्धा भावशत्रवः । द्राघीयसी च संजाता, भूयः सा कर्मणः स्थितिः ॥ ८४७ ॥ ततश्च वचनं तस्य यल्लोकैर्मत्रितं पुरः । तश्चित्ते युक्तियुक्तत्वाल्लनं मे भ्रातुरुच्चकैः ॥ ८४८ ॥ ततश्च — एवं भवतु तेनोक्तैस्तैर्लोके वैरिकैरिव । आगत्याहं दृढं बद्धो, मदिरामदविह्वलः ॥ ८४९ ॥ तावतः परिवर्गस्य, मध्ये जातो न कश्चन । मत्पक्षे स जनो भद्रे !, येन मा मेति जल्पितम् ॥ ८५० ॥ ततो नरकपालाभैस्तैर्बद्धा नरकोपमे । क्षिप्तोऽहं चारके सुभ्रु !, ज्ञातिमत्रिमहत्तमैः
For Private & Personal Use Only
नीरदवाहनस्य नृपत्वं
।। ६७५ ।।
www.jainelibrary.org