SearchBrowseAboutContactDonate
Page Preview
Page 319
Loading...
Download File
Download File
Page Text
________________ उपमितौ स. ७- प्र. ॥ ६७५ ॥ Jain Education Inter ञ्छनम् । गणयामि न चाधन्यो, वारकं मन्त्रिमण्डलम् || ८३३ ॥ ततो विरक्ताः सामन्ताः पुरं चोद्वेगमागतम् । तादृशाधमशीलेन, | लज्जिता मम बान्धवाः || ८३४ ॥ पदातयोऽपि संपन्ना, मम निन्दाविधायकाः । गुणाः सर्वत्र पूज्यन्ते, सम्बन्धो नात्र कारणम् ॥ ८३५ ॥ अहं तु तादृशीं लोकाज्जानानोऽप्यात्मगईणाम् । महामोहवशीभूतो निन्द्यकर्मरतः स्थितः ॥ ८३६ ॥ या नीचकुलसंजाता, याचागम्याः स्त्रियो नृणाम् । सर्वाः स्वेऽन्तःपुरे क्षिप्तास्ता मया पापकर्मणा ॥। ८३७ ॥ अथासीच कनिष्ठो मे, भ्राता नीरदवाहनः । लज्जापरो विनीतात्मा, प्रख्यातः सारपौरुषः ॥ ८३८ ॥ ततश्च मत्तो विरक्तैः सामन्तैः, पौरमन्त्रि महत्तमैः । एकवाक्यतया सर्वैः, | स प्रोक्तो रहसि स्थितः ॥ ८३९ ॥ यदुत - अगम्यगमनासक्तो, निर्मर्यादा विमूढधीः । नष्टधर्मा पशोस्तुल्यो, य एवं कुलदूषणः ||८४० ॥ सोऽयं सिंहासनस्येव, सारमेयो नराधमः । अस्य योग्यो न राज्यस्य, कुमार ! घनवाहनः ॥ ८४१ ॥ अनेन हारितं राज्यं, वंश्यानां | लाघवं कृतम् । न युज्यते ततोऽस्माकं विनाशोऽयमुपेक्षितुम् ||८४२ ॥ अतोऽयं प्रतिराज्येषु वृत्तान्तो नावगम्यते । यावत्तावत्कुमारोऽत्र, राजा भवितुमर्हति ॥ ८४३ || अन्यथा नैष ते भ्राता, न राज्यं न च भूतयः । न वयं न यशो नैव, नगरं भो भविष्यति ॥ ८४४ ॥ एवं चोक्तः स तैर्युक्तियुक्तं नीरदवाहनः । तथैव दृष्टतचेष्टः, पर्यालोचमुपागतः ।। ८४५ ॥ इतश्च मामको भद्रे !, वयस्यो दुष्टचेष्टितैः । गाढमुद्वेजितश्चित्ते, नष्टः पुण्योदयस्तदा । ८४६ ॥ पापं चात्यर्गलीभूतं, प्रवृद्धा भावशत्रवः । द्राघीयसी च संजाता, भूयः सा कर्मणः स्थितिः ॥ ८४७ ॥ ततश्च वचनं तस्य यल्लोकैर्मत्रितं पुरः । तश्चित्ते युक्तियुक्तत्वाल्लनं मे भ्रातुरुच्चकैः ॥ ८४८ ॥ ततश्च — एवं भवतु तेनोक्तैस्तैर्लोके वैरिकैरिव । आगत्याहं दृढं बद्धो, मदिरामदविह्वलः ॥ ८४९ ॥ तावतः परिवर्गस्य, मध्ये जातो न कश्चन । मत्पक्षे स जनो भद्रे !, येन मा मेति जल्पितम् ॥ ८५० ॥ ततो नरकपालाभैस्तैर्बद्धा नरकोपमे । क्षिप्तोऽहं चारके सुभ्रु !, ज्ञातिमत्रिमहत्तमैः For Private & Personal Use Only नीरदवाहनस्य नृपत्वं ।। ६७५ ।। www.jainelibrary.org
SR No.600072
Book TitleUpmitibhava Prapancha Katha Uttararddha
Original Sutra AuthorSiddharshi Gani
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1920
Total Pages422
LanguageSanskrit
ClassificationManuscript
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy