________________
बालिशावस्था
उपमितौतिद्वशेन मया नैव, विज्ञाता भवदुष्टता ॥ ७९६ ॥ तथा द्वेषगजेन्द्रोऽपि, सनिमित्तानिमित्तकम् । कुर्वन्नप्रीतिसन्तापं, नितरां मे विज़- स. ७प्र. म्भितः ॥ ७९७ ॥ तथा तस्याविवेकिता भार्या, कार्याकार्यविचारणम् । कुर्वन्तं वारयत्युचैस्तदा मां वशवर्तिनम् ॥ ७९८ ॥ तथाहि
शब्द रूपे रसे गन्धे, स्पर्श चात्यन्तलोलुपः । वशीकृतोऽहं संपन्नो, रागकेसरिमश्रिणा ॥ ७९९ ॥ प्राप्तेषु गाढमूर्छान्धोऽप्राप्ताकांक्षावि॥६७३॥
डम्बितः । कृतो भोगेषु तस्यैव, भार्यया भोगतृष्णया ॥ ८०० ॥ तथा निर्वादितमुखो हा हा, हासितोऽहं निरर्थकम् । हासेन बहुशो भद्रे !, सद्गाम्भीर्यविरोधिना ।। ८०१ ।। मूत्रानक्लेदजाम्बालमलपूर्णेषु योषिताम् । गात्रेषु रमितो भद्रे !, रत्याऽहं विवशस्तदा ॥ ८०२॥ अरत्यापि महोद्वेगसन्तापाक्रान्तमानसः । कृतोऽहं भूरिशो भद्रे!, कारणैरपरापरैः ॥ ८०३ ॥ मरिष्यामीति 'विश्रान्तो, राज्यं वा मे | हरिष्यते । इत्यादि कारणं प्राप्य, भयेनाहं विनाटितः ॥ ८०४ ॥ मरणं स्निग्धबन्धूनामर्थनाशादिकं तथा । हेतुं संप्राप्य शोकेन, भूयो भयो विडम्बितः ॥ ८०५ ॥ तत्त्वमार्गवियुक्तात्मा, मिथ्याबुद्ध्या तिरोहितः । विवेकिहास्यतां नीतस्तदाऽहं हि जुगुप्सया ॥ ८०६ ॥ तथा-रागकेसरिणः पुत्रा, येऽष्टौ पूर्व विवर्णिताः । सुता द्वेषगजेन्द्रस्य, ये चाष्टौ परिकीर्तिताः ॥ ८०७ ॥ तैस्तदा मे कषायाख्यैर्महामोहपितामहे । समीपस्थे कृतं यत्तु, तदाख्यातुं न पार्यते ॥ ८०८ ॥ युग्मम् । ज्ञानप्रकाशलेशेन, रहितो भावतस्तदा । ज्ञानसंवरनाहं, प्रबलेन कृतः पुनः ।। ८०९॥ तथा-कुर्वन् घुरघुरारावं, काष्ठवन्नष्टचेतनः । दर्शनावरणेनाहं, स्वापितो गतदर्शनः ॥ ८१०॥ तथा-कचिदाहादितोऽत्यन्तं, कचित्सन्तापविह्वलः । कृतोऽहं तेन चार्वङ्गि, वेदनीयेन भूभुजा ॥ ८११ ॥ तथा-आयुष्कनामकेसानापि, नरेन्द्रेण सुलोचने! । घनवाहनरूपेण, तदाऽहं धारितश्विरम् ।। ८१२ ॥ तथा-तेन नामाभिधानेन, भूभुजा वरवीक्षणे! ।
शरीरे मामके चित्रं, निजवीर्य निदर्शितम् ।। ८१३ ।। तथा गोत्रान्तरायाभ्यां, स्वमाहात्म्यं वरानने! । कृतमेव ममात्यर्थ, चरितार्थ
॥६७३॥
Jain Education Internationa
For Private & Personal Use Only
Marjainelibrary.org