SearchBrowseAboutContactDonate
Page Preview
Page 316
Loading...
Download File
Download File
Page Text
________________ उपमिती स.७-प्र. बालिशावस्था ॥६७२॥ मत्वा, कचित्ते दापयिष्यति । कन्ये सुखप्रदे धन्ये, घनवाहनभूभुजे ॥ ७७८ ॥ अतो विहाय तच्चिन्तां, स्वाध्यायध्यानतत्परः । विमु- क्तवस्तुनिर्बन्धस्तिष्ठार्य त्वं निराकुलः ॥ ७७९ ॥ ततस्तथेति भावेन, प्रतिपद्य गुरोर्वचः । स्थितोऽकलङ्को निश्चिन्तस्तदा भद्रे ! निरातुरः ॥ ७८० ।। अहं तु तौ समाश्रित्य, महामोहपरिग्रहौ । आगत्यागत्य तयैरेकैकेन कर्थितः ॥ ७८१ ।। तथाहि-एके .गच्छन्ति त-15 त्याः, प्रत्यागच्छन्ति चापरे । अन्ये तिष्ठन्ति मत्पार्श्वे, किंचिदासाद्य कारणम् ॥ ७८२ ॥ किं चात्र बहुनोक्तेन ?, समासात्ते निवेद्यते । भूरिभाषितया त्वं मां, वाचालं माऽवजीगणः ॥ ७८३ ॥ चित्तवृत्तिमहाटव्यां, या नदी सा प्रमत्तता । तत्तद्विलसितं नाम, यत्तस्याः पुलिनं पुरा ।। ७८४ ॥ वर्णितं तत्र चोद्दिष्टश्चित्तविक्षेपमण्डपः । तृष्णा च वेदिका तस्यां, विपर्यासाख्यविष्टरम् ।। ७८५ ॥ तन्निषण्णो महामोहस्तस्याविद्या वपुलता । विमर्शेन प्रकर्षाय, या सा पूर्व निवेदिता ।। ७८६ ।। स्मरसि त्वं विशालाक्षि!, चित्ते सर्वमिदं न वा? ततोऽगृहीतसङ्केता, प्राह बाढं स्मरामि भोः ॥ ७८७ ॥ चतुर्भिः कलापकम् । संसारिजीवस्तां प्राह, ययेवं चारुलोचने! । ततस्ते ये| | विमर्शन, प्रकर्षाय विवर्णिताः ॥ ७८८ ॥ मिथ्यादर्शनसंज्ञाद्या, भूयांसो वेदिकास्थिताः । अन्ये सेवापरास्तत्र, स्थिता मुत्कलमण्डपे ॥ ७८९ ॥ ते सर्वे भूभुजो भद्रे !, सकलत्राः सबान्धवाः । सभृत्यपरिवाराश्च, प्रत्येकं समुपागताः ॥ ७९० ॥ महामोहे समीपस्थे, तदा मे सर्वनायके । न सोऽस्ति कश्चित्तत्सैन्ये, येनाहं न निषेवितः ॥ ७९१ ॥ ततश्च-गृद्धो विमूञ्छितस्तेषु, भावेषु भवभाविषु ।। |कृतोऽहं नष्टसन्मार्गो, महामूढतया तदा ।। ७९२ ॥ सदागर्म परित्यज्य, विधाय मतिविभ्रमम् । मिथ्यादर्शनसंज्ञेन, भूयोऽहं बाधित स्तदा ॥ ७९३ ॥ तथा—पापानि धर्मबुद्ध्याऽहं, दारुणानि पुनस्तदा । भूरिशः कारितो भद्रे!, कुदृष्ट्या तन्महेलया ।। ७९४ ॥ शब्दादि- | विषयग्रामे, निःसारे साधुनिन्दिते । विधापितो मनःप्रीति, रागकेसरिणा पुनः॥ ७९५ ॥ तस्य भार्या पुनर्या सा, मूढता नाम विश्रुता । ॥६७२॥ JainEducation For Private Personel Use Only JNw.jainelibrary.org
SR No.600072
Book TitleUpmitibhava Prapancha Katha Uttararddha
Original Sutra AuthorSiddharshi Gani
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1920
Total Pages422
LanguageSanskrit
ClassificationManuscript
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy