________________
उपमिती स.७-प्र.
बालिशावस्था
॥६७२॥
मत्वा, कचित्ते दापयिष्यति । कन्ये सुखप्रदे धन्ये, घनवाहनभूभुजे ॥ ७७८ ॥ अतो विहाय तच्चिन्तां, स्वाध्यायध्यानतत्परः । विमु- क्तवस्तुनिर्बन्धस्तिष्ठार्य त्वं निराकुलः ॥ ७७९ ॥ ततस्तथेति भावेन, प्रतिपद्य गुरोर्वचः । स्थितोऽकलङ्को निश्चिन्तस्तदा भद्रे ! निरातुरः ॥ ७८० ।। अहं तु तौ समाश्रित्य, महामोहपरिग्रहौ । आगत्यागत्य तयैरेकैकेन कर्थितः ॥ ७८१ ।। तथाहि-एके .गच्छन्ति त-15
त्याः, प्रत्यागच्छन्ति चापरे । अन्ये तिष्ठन्ति मत्पार्श्वे, किंचिदासाद्य कारणम् ॥ ७८२ ॥ किं चात्र बहुनोक्तेन ?, समासात्ते निवेद्यते । भूरिभाषितया त्वं मां, वाचालं माऽवजीगणः ॥ ७८३ ॥ चित्तवृत्तिमहाटव्यां, या नदी सा प्रमत्तता । तत्तद्विलसितं नाम, यत्तस्याः पुलिनं पुरा ।। ७८४ ॥ वर्णितं तत्र चोद्दिष्टश्चित्तविक्षेपमण्डपः । तृष्णा च वेदिका तस्यां, विपर्यासाख्यविष्टरम् ।। ७८५ ॥ तन्निषण्णो महामोहस्तस्याविद्या वपुलता । विमर्शेन प्रकर्षाय, या सा पूर्व निवेदिता ।। ७८६ ।। स्मरसि त्वं विशालाक्षि!, चित्ते सर्वमिदं न वा? ततोऽगृहीतसङ्केता, प्राह बाढं स्मरामि भोः ॥ ७८७ ॥ चतुर्भिः कलापकम् । संसारिजीवस्तां प्राह, ययेवं चारुलोचने! । ततस्ते ये| | विमर्शन, प्रकर्षाय विवर्णिताः ॥ ७८८ ॥ मिथ्यादर्शनसंज्ञाद्या, भूयांसो वेदिकास्थिताः । अन्ये सेवापरास्तत्र, स्थिता मुत्कलमण्डपे ॥ ७८९ ॥ ते सर्वे भूभुजो भद्रे !, सकलत्राः सबान्धवाः । सभृत्यपरिवाराश्च, प्रत्येकं समुपागताः ॥ ७९० ॥ महामोहे समीपस्थे, तदा मे सर्वनायके । न सोऽस्ति कश्चित्तत्सैन्ये, येनाहं न निषेवितः ॥ ७९१ ॥ ततश्च-गृद्धो विमूञ्छितस्तेषु, भावेषु भवभाविषु ।। |कृतोऽहं नष्टसन्मार्गो, महामूढतया तदा ।। ७९२ ॥ सदागर्म परित्यज्य, विधाय मतिविभ्रमम् । मिथ्यादर्शनसंज्ञेन, भूयोऽहं बाधित
स्तदा ॥ ७९३ ॥ तथा—पापानि धर्मबुद्ध्याऽहं, दारुणानि पुनस्तदा । भूरिशः कारितो भद्रे!, कुदृष्ट्या तन्महेलया ।। ७९४ ॥ शब्दादि- | विषयग्रामे, निःसारे साधुनिन्दिते । विधापितो मनःप्रीति, रागकेसरिणा पुनः॥ ७९५ ॥ तस्य भार्या पुनर्या सा, मूढता नाम विश्रुता ।
॥६७२॥
JainEducation
For Private
Personel Use Only
JNw.jainelibrary.org