________________
उपमितौ स.७-अ.
विद्यानिरीहताव
नं
॥६७१॥
296-4-96-9560
च सा कन्या, सततोद्दामलीलया । संसारातीतलावण्या, मुनीनामपि वल्लभा ॥ ७६० ॥ सा सर्वसम्पदा मूलं, सा सर्वक्लेशनाशनी । निरन्तानन्दसन्दोहदायिका सा निगद्यते ॥ ७६१ ।। अतस्तां कन्यका विद्या, यदाऽसौ घनवाहनः । लप्स्यते भोस्तदाऽमुष्मान्महामोहो वियोक्ष्यते ॥ ७६२ ॥ यतः-सा कन्या निजवीर्येण, विरुद्धाऽनेन पापिना । न विद्यते सहावस्था, अनयोस्तेन हेतुना ॥ ७६३ ॥ किं |च-तथा निरीहता नाम, कन्याऽन्या विद्यतेऽनघा । चारित्रधर्मराजस्य, दुहिता सा मनोरमा ॥ ७६४ ॥ विरतेः कुक्षिसंभूता, भ्राबोरत्यन्तपूजिता । चारित्रधर्मराजीये, राज्ये सा सर्वसारिका ॥ ७६५ ॥ महत्तमस्य साऽभीष्टा, सद्बोधस्यातिवल्लभा । सन्तोषतत्रपालेन, स्वामिभक्तेन वर्धिता ॥ ७६६ ॥ स्वभावसुन्दरा बाला, संपूर्णेच्छा न वाञ्छति । वस्त्रालङ्कारमाल्यादिसंपाद्यं सा विभूषणम् ॥ ७६७ ॥ स्वर्णेन विविधैर्भोगैर्विचित्रै रत्नराशिभिः । न शक्या लोभमानेतुं, कन्यका सा निरीहता ॥ ७६८ ॥ सा निःशेषजगद्वन्द्या, सा मुनीनां मनोहरा । सा दुःखोच्छेदिका धन्या, सा चित्तानन्ददायिका ।। ७६९ ।। तां कन्यां चारुलावण्यां, यदाऽसौ घनवाहनः । लप्स्यते विलयं यायात्तदा नूनं परिग्रहः ।। ७७० ।। विरोधोऽस्ति तया सार्ध, यतस्तस्य दुरात्मनः । अतस्तां वीक्ष्य पापोऽसौ, गाढभीतो विलीयते ॥ ७७१ ॥ अकलङ्केनोक्तं-कदा पुनरसौ धन्ये, ते कन्ये परिणेष्यति । तयोर्दलनकारिण्यौ, भदन्त! धनवाहनः ॥ ७७२ ॥ कोविद|सूरिणोक्तं-भूयसाऽद्यापि कालेन, तयोर्लाभो नरोत्तम! । लब्धयोश्च भवेन्ननं, स तयोः परिणायकः ।। ७७३ ।। अथाकलङ्कः प्रत्याह, युष्मभ्यं यदि रोचते । ततोऽहं लम्भयामीति, ते कन्ये घनवाहनम् ॥ ७७४ ॥ गुरुराह महाभाग !, नाधिकारो भवादृशाम् । कन्ययोः प्रापणेऽद्यापि, तयोरेतेन हेतुना ।। ७७५ ॥ स कर्मपरिणामाख्यस्ते कन्ये दापयिष्यति । घनवाहनराजाय, नोऽपरो दायकस्तयोः ।।७७६। दाप्यमाने पुनस्तेन, ते स्यातां कन्यके यदा । हेतुभावं भजन्त्येव, तदा युष्मादृशा अपि ॥ ७७७ ॥ एवं च स्थिते स एव योग्यता
॥ ६७१॥
Join Education
For Private Personel Use Only
Paw.jainelibrary.org