SearchBrowseAboutContactDonate
Page Preview
Page 315
Loading...
Download File
Download File
Page Text
________________ उपमितौ स.७-अ. विद्यानिरीहताव नं ॥६७१॥ 296-4-96-9560 च सा कन्या, सततोद्दामलीलया । संसारातीतलावण्या, मुनीनामपि वल्लभा ॥ ७६० ॥ सा सर्वसम्पदा मूलं, सा सर्वक्लेशनाशनी । निरन्तानन्दसन्दोहदायिका सा निगद्यते ॥ ७६१ ।। अतस्तां कन्यका विद्या, यदाऽसौ घनवाहनः । लप्स्यते भोस्तदाऽमुष्मान्महामोहो वियोक्ष्यते ॥ ७६२ ॥ यतः-सा कन्या निजवीर्येण, विरुद्धाऽनेन पापिना । न विद्यते सहावस्था, अनयोस्तेन हेतुना ॥ ७६३ ॥ किं |च-तथा निरीहता नाम, कन्याऽन्या विद्यतेऽनघा । चारित्रधर्मराजस्य, दुहिता सा मनोरमा ॥ ७६४ ॥ विरतेः कुक्षिसंभूता, भ्राबोरत्यन्तपूजिता । चारित्रधर्मराजीये, राज्ये सा सर्वसारिका ॥ ७६५ ॥ महत्तमस्य साऽभीष्टा, सद्बोधस्यातिवल्लभा । सन्तोषतत्रपालेन, स्वामिभक्तेन वर्धिता ॥ ७६६ ॥ स्वभावसुन्दरा बाला, संपूर्णेच्छा न वाञ्छति । वस्त्रालङ्कारमाल्यादिसंपाद्यं सा विभूषणम् ॥ ७६७ ॥ स्वर्णेन विविधैर्भोगैर्विचित्रै रत्नराशिभिः । न शक्या लोभमानेतुं, कन्यका सा निरीहता ॥ ७६८ ॥ सा निःशेषजगद्वन्द्या, सा मुनीनां मनोहरा । सा दुःखोच्छेदिका धन्या, सा चित्तानन्ददायिका ।। ७६९ ।। तां कन्यां चारुलावण्यां, यदाऽसौ घनवाहनः । लप्स्यते विलयं यायात्तदा नूनं परिग्रहः ।। ७७० ।। विरोधोऽस्ति तया सार्ध, यतस्तस्य दुरात्मनः । अतस्तां वीक्ष्य पापोऽसौ, गाढभीतो विलीयते ॥ ७७१ ॥ अकलङ्केनोक्तं-कदा पुनरसौ धन्ये, ते कन्ये परिणेष्यति । तयोर्दलनकारिण्यौ, भदन्त! धनवाहनः ॥ ७७२ ॥ कोविद|सूरिणोक्तं-भूयसाऽद्यापि कालेन, तयोर्लाभो नरोत्तम! । लब्धयोश्च भवेन्ननं, स तयोः परिणायकः ।। ७७३ ।। अथाकलङ्कः प्रत्याह, युष्मभ्यं यदि रोचते । ततोऽहं लम्भयामीति, ते कन्ये घनवाहनम् ॥ ७७४ ॥ गुरुराह महाभाग !, नाधिकारो भवादृशाम् । कन्ययोः प्रापणेऽद्यापि, तयोरेतेन हेतुना ।। ७७५ ॥ स कर्मपरिणामाख्यस्ते कन्ये दापयिष्यति । घनवाहनराजाय, नोऽपरो दायकस्तयोः ।।७७६। दाप्यमाने पुनस्तेन, ते स्यातां कन्यके यदा । हेतुभावं भजन्त्येव, तदा युष्मादृशा अपि ॥ ७७७ ॥ एवं च स्थिते स एव योग्यता ॥ ६७१॥ Join Education For Private Personel Use Only Paw.jainelibrary.org
SR No.600072
Book TitleUpmitibhava Prapancha Katha Uttararddha
Original Sutra AuthorSiddharshi Gani
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1920
Total Pages422
LanguageSanskrit
ClassificationManuscript
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy