________________
उपमितौ स.७-प्र.
स्थिते-अहं किं करवाणीति, यावञ्चिन्तामुपागतः । तावन्ममाशयज्ञानादकलङ्केन जल्पितम् ॥ ७०६ ॥ यदुत-बुद्धं भगवतो वाक्यं, भवस्य द्र[ किं वा नो घनवाहन! । मयोक्तं सुष्टु भो बुद्धं, स प्राह क्रियतामिदम् ॥ ७०७ ॥ ततो गाढरूढतयाऽकलङ्केन सार्ध प्रणयस्याचिन्त्य- व्यानुष्ठानं
प्रभावतया भगवत्कोविदसूरिसन्निधानस्य प्रत्यासन्नवर्तितया कर्मप्रन्थिस्थानस्य प्रत्युत्तरदानसामर्थ्य विकलतया च प्रतिपन्नं तदाऽकलङ्कव- परिग्रहशो|चनं अभ्यर्णीभूतो भूयः सदागमः अनुशीलितं चैत्यवन्दनादिकं अनुगुणितं पूर्वपठितादिकं प्रवर्तितं पुनर्दानादिकं ईषहरीभूतौ महामो- कप्रभावश्च हपरिग्रही द्रव्यतोऽकलङ्कलजया न पुनर्भावसारतया, ततोऽहं विगतमूर्च्छ इव सांसारिकपदार्थेषु संतुष्टचित्त इव विभवनिचयेषु तदा कलितोऽकलङ्केन, ततो गतः सोऽन्यत्र विहाराय सह सूरिणा-ततस्तं दूरगं मत्वा, महामोहपरिप्रहौ । भूयोऽप्युल्लसितौ भद्रे, दूरीभूतः सदागमः ।। ७०८ ॥ ततः शिथिलितं कृत्यं, विस्मृता धर्मदेशना । संजातोऽहं पशोस्तुल्यस्तद्दीर्घास्ते पलाशकाः॥७०९॥ ततो विषयमूर्छान्धो, धनसञ्चयतत्परः । भूरिकन्याहिरण्याथ, पीडयामि महीजनम् ॥ ७१० ॥ अन्तःपुरसहस्राणि, भूरिभोगपिपासया । हिरण्य
भृतकूपानां, मीलितानि शतानि च ॥ ७११ ॥ अहिरण्यीकृता पृथ्वी, महामोहवशेन च । तत्पापं न जगत्यस्ति, यत्तदा न कृतं मया ६॥ ७१२ ॥ स च पुण्योदयोऽभीष्टं, सर्व ढोकयते मम । मया तु तन्न विज्ञातं, ततोऽसौ कुपितो मनाक् ।। ७१३ ॥ ततश्च मे महा| देवी, नाना मदनसुन्दरी । अत्यन्तवल्लभाऽभूत्सा, मृता शूलेन विह्वला ॥ ७१४ ॥ अत्रान्तरे समायातः, स्वामिमूलं विनीतकः । प्रतिजागरको भद्रे, शोकनामा मनुष्यकः ॥ ७१५ ॥ स प्रणम्य महामोहं, स्वामिनं विहितादरः । ततश्चाबसरं ज्ञात्वा, मामालिङ्गति मायया ॥ ७१६ ॥ ततोऽहं कृतपूत्कारो, दैन्याक्रन्दनरोदनम् । स्मृत्वा स्मृत्वा करोम्युचैर्देवी मदनसुन्दरीम् ॥ ७१७ ।। त्यक्तः शरीरसं-18॥६६६ ॥ |स्कारो, राज्यकार्य प्रमादितम् । जातो ग्रहगृहीताभस्ततोऽहं दुःखपूरितः ॥ ७१८ ।। अथ मामकवृत्तान्तं, कथंचिजनवार्तया । श्रुत्वाऽ
KARNASACROSONAK
Jain Education inte
For Private Personal Use Only
A
s iainelibrary.org