________________
CG
IR
उपमितौ स. ७-प्र.
॥ ६८७ ॥ अथ ताभ्यां समारब्धं, मधुरं कर्णपेशलम् । परस्परेjया गीतं, परिपाट्या मनोरमम् ॥ ६८८ ॥ ततस्तौ शिखरारूढौ, श्रुतिसङ्गाभूप! कोविबालिशौ । रन्ध्रस्थमिथुनोद्गीतश्रुत्या गाढं प्रबोधितौ ॥ ६८९ ॥ ततश्च-हृदयस्थितसङ्गेन, बालिशेन दुरात्मना । सा भ्यां बाश्रुतिः स्थापिता, द्वारे तस्याकर्णनतत्परा ।। ६९० ॥ तस्यामर्पितसद्भावः, सोऽपि तादात्म्यमागतः । रसेन निर्भरीभूतो, न चेतयति कि- लिशमृतिः चन ।। ६९१ ॥ ततः स तेन सङ्गेन, स्ववीर्येण तथा कृतः । गण्डशैलसमो रन्ध्रे, द्राकृत्य पतितो यथा ।। ६९२ ॥ बृहदास्फोटपा- कोविदतेन, तेन गान्धर्वकिन्नराः । गात्रपातावष्टब्धा, बालिशे रोषमागताः ॥६९३॥ ततोऽभिहितमेतैस्तैः परस्परं अरे रे-कस्कोऽयं लात ला-४ दीक्षा च तेति, ततो बद्धश्च बालिशः । चूर्णितः समकं सर्वैर्दुःखमारेण मारितः ।। ६९४ ॥ इतश्च-सदागमोपदेशेन, त्यक्तसङ्गः स कोविदः । तत्र गीते तदा मूर्छा, श्रुत्या युक्तोऽपि नो गतः ॥ ६९५ ॥ ततस्तं पतितं दृष्ट्वा, बालिशं हन्यमानकम् । तस्मात्तूर्णमपक्रान्तो, गिरेः शङ्गात्स कोविदः ।। ६९६ ॥ सद्धर्मघोषनामानं, सूरिमासाद्य सुन्दरम् । जातो बालिशवृत्तान्तं, दृष्ट्वा साधुः प्रबुद्धधीः ।। ६९७ ॥ क्रमाच गुरुणा तेन, निजस्थाने निवेशितः । स एषोऽहं महाराज!, विज्ञेयः कोविदस्त्वया ॥ ६९८ ॥ तदेवं स कुमित्रेण, तेन सङ्गेन नाशितः । महादुःखभराक्रान्तो, भ्राता मे भूप! बालिशः ॥ ६९९ ॥ अहं तु मोचितोऽनेन, सर्वथा हितकारिणा । सदागमेन निःशे-1 पात्ताहशाहःखजालकात् ॥ ७० ॥ जातश्च सतताहादः, सांप्रतं लब्धसंयमः । अत एवास्य निर्देशमधुनाऽपि करोम्यहम् ।। ७०१ ।। तदेपोऽखिलभतानां, हितकारी सदागमः । दुष्टान्तरङ्गलोकेन, मैत्री पर्यन्तदारुणा ॥ ७०२ ॥ एवं स्थिते महाराज!, पुरुषेण हितै
पिणा । त्यक्तव्यो दृष्टसम्पर्को, न च त्याज्यः सदागमः ॥ ७०३ ।। ततश्चेदं गुरोवाक्यमाकात्यन्तपेशलम् । भद्रेऽगृहीतसङ्केते!,I हातदा मे हृदि संस्थितम् ।। ७०४ ॥ अये! मां त्याजयत्येष, महामोहपरिग्रही । तथैष कारयत्युचेरादरं च सदागमे ।। ७०५ ॥ एवं च
Jain Education inte!
For Private Personel Use Only
ROM.jainelibrary.org