SearchBrowseAboutContactDonate
Page Preview
Page 309
Loading...
Download File
Download File
Page Text
________________ CG IR उपमितौ स. ७-प्र. ॥ ६८७ ॥ अथ ताभ्यां समारब्धं, मधुरं कर्णपेशलम् । परस्परेjया गीतं, परिपाट्या मनोरमम् ॥ ६८८ ॥ ततस्तौ शिखरारूढौ, श्रुतिसङ्गाभूप! कोविबालिशौ । रन्ध्रस्थमिथुनोद्गीतश्रुत्या गाढं प्रबोधितौ ॥ ६८९ ॥ ततश्च-हृदयस्थितसङ्गेन, बालिशेन दुरात्मना । सा भ्यां बाश्रुतिः स्थापिता, द्वारे तस्याकर्णनतत्परा ।। ६९० ॥ तस्यामर्पितसद्भावः, सोऽपि तादात्म्यमागतः । रसेन निर्भरीभूतो, न चेतयति कि- लिशमृतिः चन ।। ६९१ ॥ ततः स तेन सङ्गेन, स्ववीर्येण तथा कृतः । गण्डशैलसमो रन्ध्रे, द्राकृत्य पतितो यथा ।। ६९२ ॥ बृहदास्फोटपा- कोविदतेन, तेन गान्धर्वकिन्नराः । गात्रपातावष्टब्धा, बालिशे रोषमागताः ॥६९३॥ ततोऽभिहितमेतैस्तैः परस्परं अरे रे-कस्कोऽयं लात ला-४ दीक्षा च तेति, ततो बद्धश्च बालिशः । चूर्णितः समकं सर्वैर्दुःखमारेण मारितः ।। ६९४ ॥ इतश्च-सदागमोपदेशेन, त्यक्तसङ्गः स कोविदः । तत्र गीते तदा मूर्छा, श्रुत्या युक्तोऽपि नो गतः ॥ ६९५ ॥ ततस्तं पतितं दृष्ट्वा, बालिशं हन्यमानकम् । तस्मात्तूर्णमपक्रान्तो, गिरेः शङ्गात्स कोविदः ।। ६९६ ॥ सद्धर्मघोषनामानं, सूरिमासाद्य सुन्दरम् । जातो बालिशवृत्तान्तं, दृष्ट्वा साधुः प्रबुद्धधीः ।। ६९७ ॥ क्रमाच गुरुणा तेन, निजस्थाने निवेशितः । स एषोऽहं महाराज!, विज्ञेयः कोविदस्त्वया ॥ ६९८ ॥ तदेवं स कुमित्रेण, तेन सङ्गेन नाशितः । महादुःखभराक्रान्तो, भ्राता मे भूप! बालिशः ॥ ६९९ ॥ अहं तु मोचितोऽनेन, सर्वथा हितकारिणा । सदागमेन निःशे-1 पात्ताहशाहःखजालकात् ॥ ७० ॥ जातश्च सतताहादः, सांप्रतं लब्धसंयमः । अत एवास्य निर्देशमधुनाऽपि करोम्यहम् ।। ७०१ ।। तदेपोऽखिलभतानां, हितकारी सदागमः । दुष्टान्तरङ्गलोकेन, मैत्री पर्यन्तदारुणा ॥ ७०२ ॥ एवं स्थिते महाराज!, पुरुषेण हितै पिणा । त्यक्तव्यो दृष्टसम्पर्को, न च त्याज्यः सदागमः ॥ ७०३ ।। ततश्चेदं गुरोवाक्यमाकात्यन्तपेशलम् । भद्रेऽगृहीतसङ्केते!,I हातदा मे हृदि संस्थितम् ।। ७०४ ॥ अये! मां त्याजयत्येष, महामोहपरिग्रही । तथैष कारयत्युचेरादरं च सदागमे ।। ७०५ ॥ एवं च Jain Education inte! For Private Personel Use Only ROM.jainelibrary.org
SR No.600072
Book TitleUpmitibhava Prapancha Katha Uttararddha
Original Sutra AuthorSiddharshi Gani
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1920
Total Pages422
LanguageSanskrit
ClassificationManuscript
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy