SearchBrowseAboutContactDonate
Page Preview
Page 308
Loading...
Download File
Download File
Page Text
________________ उपमिती स. ७-प्र. ॥६६४॥ युतकोविदागमः श्रुतिसङ्गवृत्तान्तः धिपः । शुभाशुभकरत्वेन, लोके विश्वास्यतां गतः ।। ६६९ ॥ एवं च स्थिते-इयं चरटकन्येति, मत्वा नाङ्गीकरिष्यति । अयं जनस्तका तस्तेन, रागकेसरिमत्रिणा ॥ ६७० ।। दासं दत्त्वाऽप्रतः स्वीयं, सङ्गं सम्बन्धकारिणम् । महाराजसुतात्वेन, ख्यापितेयं श्रुतिः पुरा ॥६७१।। युग्मम् । स कर्मपरिणामोऽस्या, जनकस्तेन गीयते । सुतेयं परमार्थेन, रागकेसरिमत्रिणः॥६७२।। जगतो वञ्चकत्वेन, या च तेन दुरात्मना । प्रयुक्तेयं कुतस्तस्या, हितत्वं हन्त विद्यते ? ॥ ६७३ ॥ ततश्च-यद्यपीयं कृता भार्या, भवता भर्तृवञ्चिका । मा कार्षीभद्र ! विश्वासं, तथाप्यस्यां कदाचन ॥ ६७४ ॥ न चेयं शक्यतेऽद्यापि, विहातुं निजपत्निका । केवलं वर्जनीयोऽयं, सर्वथा दासदारकः| ॥ ६७५ ॥ अनेन रहिताऽत्यन्तं, श्रुतिः सङ्गेन पापिना । इयं न विद्यमानापि, भद्र ! ते दोषकारिणी ॥ ६७६ ॥ यतः-अनिष्टशब्दविद्विष्टा, मधुरध्वनिलोलुपा । अस्मात्संजायते सङ्गाच्छ्रुतिरेषा न तु स्वयम् ॥ ६७७ ।। यावच्च प्रेरयत्येषा, रागद्वेषपरायणा । त्वां सङ्गसहिता तात!, तावत्ते दुःखमालिका ॥ ६७८ ॥ अतोऽस्मिन् वर्जिते सङ्गे, शब्दश्रवणतत्परा । भवत्यपीयं मध्यस्था, न ते तात! विबा|धिका ।। ६७९ ॥ तदेष वष्टो दुष्टात्मा, सर्वथा दासदारकः । दुःखकारणभूतस्ते, सङ्गस्त्यजनमर्हति ॥ ६८० ।। ततः प्रपद्य नम्रण, तत्सदागमभाषितम् । कोविदेन परित्यक्तः, स सङ्गः श्रुतिदारकः ।। ६८१ ।। ततः श्रुत्या युतोऽप्येष, शब्दौत्सुक्यविवर्जितः । श्रावय नपि तान् शब्दांल्लोके श्लाघ्योऽभवत्सुखी ॥६८२॥ एवं च ललमानौ तौ, श्रुत्या कोविबालिशौ । सङ्गत्यागमहाज्जातो, सुखदुःखप्रपूरितौ &॥ ६८३ ॥ अथास्ति तुङ्गशिखरो बहिरङ्गो महागिरिः । तत्रान्यदा समारूढौ, भूप! कोविदबालिशौ ॥ ६८४ ॥ तत्रास्ति शिखरे रन्ध्र, विशालं देवनिर्मितम् । अदृष्टमूलं मानुष्यैर्गत्वा भूमौ प्रतिष्ठितम् ॥ ६८५ ॥ इतश्च-एक गान्धर्वमिथुनं, किन्नरं च तथापरम् । गेये परस्परस्पर्द्धा, तदा जाताऽनयोर्द्वयोः ॥ ६८६ ॥ ततः परीक्षकैर्युक्ते. ते रन्ध्रे तत्र दैविके । एकान्तमिति विज्ञाय, परीक्षार्थमुपागते ॥६६४॥ Jain Education in For Private & Personel Use Only Kinaw.jainelibrary.org
SR No.600072
Book TitleUpmitibhava Prapancha Katha Uttararddha
Original Sutra AuthorSiddharshi Gani
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1920
Total Pages422
LanguageSanskrit
ClassificationManuscript
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy