SearchBrowseAboutContactDonate
Page Preview
Page 306
Loading...
Download File
Download File
Page Text
________________ उपमिती स. ७-प्र. ॥ ६६२॥ रपि ॥ ६४३ ॥ ततो मां तादृशं मत्वा, दूरीभूतः सदागमः । लब्धात्मलाभौ संतुष्टौ, महामोहपरिग्रहौ ॥ ६४४ ॥ अथान्यदा समा अकलङ्कयातः, सोऽकलङ्कयुतः पुनः । सुसाधुभिः समाकीर्णः, सूरिः कोविदनामकः ।। ६४५॥ ततोऽकलङ्कदाक्षिण्याद्गतोऽहं तस्य वन्दकः । युतकोविदृष्टोऽकलङ्कः सूरिश्च, वन्दितो मुनिभिर्युतः॥ ६४६ ॥ इतश्च-ज्ञानालोकेन विज्ञातं, तेन कोविदसूरिणा । मदीयं चरितं लोकाद दागमः कलङ्कन चाखिलम् ।। ६४७ ॥ ततः प्रोक्तोऽकलङ्केन, सूरिर्नाथ ! निवेद्यताम् । सदागमस्य माहात्म्य, घनवाहनभूभुजे ॥ ६४८॥ श्रुतिसङ्गतथा दुर्जनसङ्गे च, ये दोषाः सन्ति देहिनाम् । निवेदनीयास्तेऽप्यस्मै, विशेषं येन बुध्यते ॥६४९॥ युग्मम् । ततः सदागमे भक्तो, दुष्टस वृत्तान्तः म्पर्कवर्जितः । इहामुत्र च येनाय, सुखसन्दोहमश्नुते ॥ ६५० ॥ कोविदसूरिणाऽभिहितं-एवं क्रियते, समाकर्णयतु महाराजः-ततो|ऽकलकोपरोधेन श्रवणाय स्थितोऽहं सूरेः प्रह्वतरः, सूरिणाऽभिहित-अस्ति क्षमातलं नाम नगरं तत्र स्वमलनिचयो नाम राजा तस्य तदनुभूतिर्नाम महादेवी, तयोश्च कोविदबालिशाभिधानौ द्वौ तनयौ, इतश्च जन्मान्तरे तस्य कोविदस्यासीदनेन सदागमेन सह परिचयः, ततो यावत्पुनदृष्टोऽयं तावदीहापोहमार्गणगवेषणं कुर्वतः संजातं तस्य जातिस्मरणं प्रवृद्धश्चित्तानन्दः गृहीतोऽयं हितगुरुबुद्ध्या निवेदितं बालिशाय यदस्य स्वरूपं न प्रतिपन्नं तेन पापात्मना, इतश्च कर्मपरिणाममहाराजेन प्रहिता तयोः कोविदबालिशयोः स्वयंवरा |श्रुति म कन्यका, तस्याश्च प्रहितोऽग्रगामी वष्टोऽतिचतुरः सम्बन्धघटनापटुः सङ्गो नाम दासदारकः, आगत्य च वृतौ द्वावपि तौटू तया भ्रातरौ परिणीता सा ताभ्यां, अस्ति च तयोः कोविबालिशयोः परिग्रहे निजदेहो नाम पर्वतः तस्यास्ति मूर्धाभिधानमुपरि । महाकूटं तस्योभयपार्श्वयोर्विद्यते सपरिक्षेपे श्रवणनामिके द्वे अपवरिके दृष्टे ते तया अभिरुचितस्तस्यास्तयोर्निवासः ततः स्थिता तयो | ॥६६२॥ रेव सा भत्रनुज्ञाता सती, तत्र च कृतनिवासा सा श्रुतिस्ताभ्यां कोविदबालिशाभ्यां साधं विचरतीति ।-इतश्च तां समासाद्य, परि MANOARD Jain Education in For Private & Personel Use Only a w.jainelibrary.org
SR No.600072
Book TitleUpmitibhava Prapancha Katha Uttararddha
Original Sutra AuthorSiddharshi Gani
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1920
Total Pages422
LanguageSanskrit
ClassificationManuscript
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy