SearchBrowseAboutContactDonate
Page Preview
Page 304
Loading...
Download File
Download File
Page Text
________________ उपमितौ स.७-प्र. मोहपरिग्रहागमः स्मादेतत्प्रयोजनम् । कुठारच्छेद्यतां कुयोन्नखच्छेद्यं न पण्डितः॥ ६०७ ।। अथामात्यवचः श्रुत्वा, महामोही महासभा । सा स- दागमरोषेण, सर्वा क्षोभमुपागता ॥ ६०८ ॥ कृतभ्रुकुटिहुकारा, दृष्टोष्ठा भूमिताडिनः । एककालं महायोधाः, सर्वे भाषितुमुद्यताः ॥ ६०९॥ कथं!-मया स देव! हन्तव्यो, गत्वा पापः सदागमः । इत्येकैको महायोधो, महामोहमभाषत ॥ ६१० ॥ तेनापि गदितं वत्साः!, कुर्वन्तीदं भवादृशाः । किं तु स्वयं स हन्तव्यो, मया गत्वा दुरात्मकः ।। ६११ ॥ येनाभिभूतः पापेन, ज्ञानसंवरणो नृपः । मत्प्रयुक्तः स्वहस्तेन, स मे बर्हणमर्हति ॥ ६१२ ।। अन्यच्च-समुदायात्मको वत्सा!, वर्तेऽहं भो भवादृशाम् । अतो मया हतः सर्वैर्युष्माभिहत एव सः॥ ६१३ ॥ तथा-गते मयि गताः सर्वे, यूयं घातार्थमर्थतः । अतो गच्छाम्यहं वत्सा!, यूयमत्रैव तिष्ठत ॥ ६१४ ॥ किंतु-प्रतिजागरणीयोऽहं, गतस्तत्रान्तरान्तरा । सर्वैरेव यथायोग, भवद्भिः खामिवत्सलैः ।। ६१५ ॥ अन्यच्च-योऽयं परिग्रहो वत्सा!, वल्लभो मे विशेषतः । रागकेसरिपुत्रस्य, सागरस्य वयस्यकः ॥ ६१६ ॥ नाहमेनं परित्यज्य, तत्र गन्तुं समुत्सहे। अयमेव महावीर्यः, सहायो मम सुन्दरः ॥६१७॥ युग्मम् । ततश्च-अहमेकं गृहीत्वैनं, सत्सहायं परिग्रहम् । गच्छामि त्वरितं तत्र, सदागमजिघांसया ॥ ६१८ ॥ ततो विज्ञाथ निर्बन्धं, सर्वैः प्रणतमस्तकैः । एवं विधीयतां देव!, तद्वचः परिपूरितम् ॥ ६१९ ॥ ततः समागतौ भद्रे!, महामोहपरिग्रहौ । मत्समीपं कृतोत्साही, मया चेमौ विलोकितौ ॥ ६२० ॥ ततो मे स्नेहसम्बन्धस्ताभ्यां सार्ध सुनिर्भरः । अनाद्यभ्यासयोगेन, संजातस्तारलोचने! ।। ६२१ ॥ इतश्चोपरतस्तातः, स जीमूतो नरेश्वरः । अहं च स्थापितो राज्ये, बन्धुमन्त्रिमहत्तमैः ॥ ६२२ ॥ प्रणताः सर्वसामन्ता, रिपवो भृत्यतां गताः । ततः परिणतं राज्य, भूरिभूतिमनोहरम् ।। ६२३ ॥ स च पुण्योदयस्तस्य, मम राज्यस्य कारणम् । महामोहयुतेनासौ, किं तु नो लक्षितो मया ॥ ६२४ ॥ इतश्व-शरीरं विषया राज्यं, विविधाश्च वि ॥६६॥ Jain Education in For Private Personel Use Only jainelibrary.org
SR No.600072
Book TitleUpmitibhava Prapancha Katha Uttararddha
Original Sutra AuthorSiddharshi Gani
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1920
Total Pages422
LanguageSanskrit
ClassificationManuscript
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy