SearchBrowseAboutContactDonate
Page Preview
Page 303
Loading...
Download File
Download File
Page Text
________________ उपमितौ स.७प्र. ॥६५९॥ SASSASSASSSSS सन्निधौ । गुरोस्तस्य मया सार्धं, विहितं पादवन्दनम् ॥ ५८८ ॥ समाप्तध्यानयोगेन, धर्मलाभपुरःसरम् । सूरिणा कोविदाख्येन, तेन घनवाहसम्भाषणं कृतम् ।। ५८९ ॥ अथाकलङ्कपृष्टस्य, कुर्वतो धर्मदेशनाम् । तस्य पार्श्वे महात्मैष, मया दृष्टः सदागमः ।। ५९० ॥ ज्ञापित- I नस्य सदाश्वाकलङ्केन, यथा भो धनवाहन! । आराधनीयः साधूनामेषामेष सदागमः ॥ ५९१ ॥ एते ह्यस्य सदाऽऽदेशं, कुर्वन्ति नतमस्तकाः। गमेन संएषोऽस्य सूरिर्जानीते, गुणसम्भारगौरवम् ।। ५९२ ॥ तदेष ते हितो भद्र!, धर्माधर्मविवेचकः । अतः सदुपदेशार्थमेनं विज्ञातुमर्हसि गमः ॥ ५९३ ॥ ममामीषां च साधूनां, सूरेश्वास्य परिस्फुटम् । यज्ज्ञानं भद्र ! तज्जातमस्मादेव सदागमात् ॥ ५९४ ॥ अतोऽयं कोविदा-10 |चार्यः, सम्बन्धं ते करिष्यति । सार्ध सदागमेनोच्चैरमुना हितकारिणा ॥ ५९५ ॥ ततस्त्वमस्य सम्बन्धात्सर्वमात्महिताहितम् । क्रमेण| | ज्ञास्यसे तात!, तदेनं शीघ्रमाश्रय ॥ ५९६ ।। ततस्तदुपरोधेन, मया भद्रे ! सदागमः । प्रतिपन्नस्तदा किंचित्तुष्टेनैवान्तरात्मना ।। ५९७॥ | ज्ञापिताश्च गुणाः केचित्तेन कोविदसूरिणा । दर्शितं चास्य विज्ञानं, श्रद्धानं मम नाभवत् ।। ५९८ ॥ केवलं-अकलकोपरोधेन, विदधे | चैत्यवन्दनम् । ददामि दानं साधुभ्यो, भावशून्यमहं तदा ॥ ५९९ ।। एवं च भद्रक: किंचिदकलङ्कानुरोधतः । संजातोऽहं तदा भद्रे, नमस्कारादिपाठकः ।। ६००॥ अकलङ्कस्तु संभाल्य, मातापित्रादिकं जनम् । प्रतिपन्नस्तदा दीक्षां, कोविदाचायेसन्निधौ ।। ६०१॥ ततश्च–सुसाधुपरिवारेण, तेन कोविदसूरिणा । सार्ध गतो विहाराय, सोऽन्यत्र मुनिचर्यया ॥ ६०२ ।। इतश्च-यावत्सदागमस्तत्र, मोहपरिमत्समीपमुपागतः । महामोहबले तावजातं यत्तन्निबोध मे ॥ ६०३ ।। ज्ञानसंवरणं ज्ञात्वा, सदागमभयातुरम् । ततः प्रोक्तो महामोहो,8 | ग्रहागमः रागकेसरिमत्रिणा ।। ६०४ ।। एतावन्तं वयं कालं, निश्चिन्ता देव! संस्थिताः । यद्लेन स वित्रस्तो, ज्ञानसंवरणो नृपः ॥ ६०५॥ ६५९॥ यतः–वष्टः सदागमस्तत्र, गत्वाऽभ्यणे व्यवस्थितः । देव! संसारिजीवस्य, विरुद्धः स च भूपतेः ॥ ६०६ ॥ नोपेक्षणीयं देवेन, त-15 Jain Educaton inte For Private & Personel Use Only wow.jainelibrary.org
SR No.600072
Book TitleUpmitibhava Prapancha Katha Uttararddha
Original Sutra AuthorSiddharshi Gani
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1920
Total Pages422
LanguageSanskrit
ClassificationManuscript
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy