________________
उपमिती स. प्र.
यदुत-चारित्रधर्मराजेन, महामोहन मागील
॥६५७॥
Team
१५४ ॥ ततश्चारित्रधर्मीय, सैन्यं नि
55450545454545
बुधसूरिणा ॥ ५५१ ॥ यथा मत्पुत्रकः पूर्व, देशकालिकया गतः । आगतश्च बहोः कालाद्विचारो नाम दारकः ॥ ५५२ ॥ मार्गानुसारितायुक्तो, भवचक्रं निरीक्ष्य सः । समागतो रहस्यस्थो, मह्यमेतत्र्यवेदयत् ।। ५५३ ।। यदुत-चारित्रधर्मराजेन, महामोहनरेश्वरः । | सबलो बलयुक्तेन, युध्यमानो मयेक्षितः ॥ ५५४ ॥ ततश्चारित्रधर्मीयं, सैन्यं निर्जित्य दर्पितः । वेष्टयित्वा स्थितस्तात!, महामोहनराधिपः॥ ५५५ ॥ अथ तत्तादृशं वीक्ष्य, निरुद्धं तेन दर्पिणा । बलं चारित्रधर्मीयमागतोऽहं तवान्तिके ॥ ५५६ ॥ अगृहीतसङ्केतयोक्तं-स्मृतं स्मृतं मया तात!, सर्वमेतन्निवेदितम् । पूर्वमेव त्वया घाणदोषदर्शनकाम्यया ॥ ५५७ ।। अतः परं पुनर्यच, तात! किंचिद्विवक्षितम् । तन्मह्यं स्मृतपूर्वायै, सर्वमाख्यातुमर्हसि ॥ ५५८ ॥ ततः संसारिजीवेन, सा प्रोक्ता मृगवीक्षणा । एषोऽहं कथयिप्यामि, समाकर्णय साम्प्रतम् ॥५५९॥ चित्तवृत्तिमहाटव्यां, तन्निरुद्धं समन्ततः । स्थितं चारित्रधर्मस्य, सैन्यं कालमनन्तकम् ॥ ५६०॥ ततस्तदाऽकलहस्य, समीपे मम तिष्ठतः । सैन्ये यस्तत्र वृत्तान्तः, संपन्नस्तं निबोध मे ॥ ५६१ ॥ सर्व विषण्णमालोक्य, तद्वलं रिपुपीडितम । चारित्रधर्ममुद्दिश्य, सदोधः समभाषत ॥ ५६२ ।। न कर्तव्यो विषादोऽत्र, देवास्माभिर्यतोऽधुना । मन्मनोरथवृक्षस्य, दृश्यते कुसमोदमः ॥ ५६३ ।। तथाहि-यावत्संसारिजीवोऽस्मान् , न जानीते महाप्रभुः। विपदस्तावदेवता, देवास्माकं रिपूद्भवाः ।। ५६४ ।। यदा तु स विजानीयादस्माकं रूपम जसा । तदा संपोषितास्तेन, भवामो रिपुघातकाः ।। ५६५ ॥ इयं च दृश्यते देव!, चित्तवृत्तिमहाटवी । यथाऽधना मनाक शुभ्रा, गाढतामसवर्जिता ।। ५६६ ।। तथाऽहं तकेयामीद, देवोऽसौ सर्वनायकः । अस्मद्विशेषविज्ञानसमीपे नन वर्तते ॥५६७॥ युग्मम् । वयं हि तामसे मना, न दृष्टास्तेन जातुचित् । अधुना दर्शनस्यास्ति, वैमल्यं तस्य कारणम ॥ ५६८॥ एवं च स्थितेतं कर्मपरिणामाख्यं, पृष्ट्वा राजानमुत्तमम् । पार्श्व संसारिजीवस्य, प्रेष्यतां कोऽपि मानवः ॥ ५६९ ॥ ततोऽनुकूलित
45455234645
घनवाहनस्य सदागमेन संगमः
॥६५७॥
For Private
Jan Educani
Mr.jainelibrary.org
Personal Use Only