SearchBrowseAboutContactDonate
Page Preview
Page 301
Loading...
Download File
Download File
Page Text
________________ उपमिती स. प्र. यदुत-चारित्रधर्मराजेन, महामोहन मागील ॥६५७॥ Team १५४ ॥ ततश्चारित्रधर्मीय, सैन्यं नि 55450545454545 बुधसूरिणा ॥ ५५१ ॥ यथा मत्पुत्रकः पूर्व, देशकालिकया गतः । आगतश्च बहोः कालाद्विचारो नाम दारकः ॥ ५५२ ॥ मार्गानुसारितायुक्तो, भवचक्रं निरीक्ष्य सः । समागतो रहस्यस्थो, मह्यमेतत्र्यवेदयत् ।। ५५३ ।। यदुत-चारित्रधर्मराजेन, महामोहनरेश्वरः । | सबलो बलयुक्तेन, युध्यमानो मयेक्षितः ॥ ५५४ ॥ ततश्चारित्रधर्मीयं, सैन्यं निर्जित्य दर्पितः । वेष्टयित्वा स्थितस्तात!, महामोहनराधिपः॥ ५५५ ॥ अथ तत्तादृशं वीक्ष्य, निरुद्धं तेन दर्पिणा । बलं चारित्रधर्मीयमागतोऽहं तवान्तिके ॥ ५५६ ॥ अगृहीतसङ्केतयोक्तं-स्मृतं स्मृतं मया तात!, सर्वमेतन्निवेदितम् । पूर्वमेव त्वया घाणदोषदर्शनकाम्यया ॥ ५५७ ।। अतः परं पुनर्यच, तात! किंचिद्विवक्षितम् । तन्मह्यं स्मृतपूर्वायै, सर्वमाख्यातुमर्हसि ॥ ५५८ ॥ ततः संसारिजीवेन, सा प्रोक्ता मृगवीक्षणा । एषोऽहं कथयिप्यामि, समाकर्णय साम्प्रतम् ॥५५९॥ चित्तवृत्तिमहाटव्यां, तन्निरुद्धं समन्ततः । स्थितं चारित्रधर्मस्य, सैन्यं कालमनन्तकम् ॥ ५६०॥ ततस्तदाऽकलहस्य, समीपे मम तिष्ठतः । सैन्ये यस्तत्र वृत्तान्तः, संपन्नस्तं निबोध मे ॥ ५६१ ॥ सर्व विषण्णमालोक्य, तद्वलं रिपुपीडितम । चारित्रधर्ममुद्दिश्य, सदोधः समभाषत ॥ ५६२ ।। न कर्तव्यो विषादोऽत्र, देवास्माभिर्यतोऽधुना । मन्मनोरथवृक्षस्य, दृश्यते कुसमोदमः ॥ ५६३ ।। तथाहि-यावत्संसारिजीवोऽस्मान् , न जानीते महाप्रभुः। विपदस्तावदेवता, देवास्माकं रिपूद्भवाः ।। ५६४ ।। यदा तु स विजानीयादस्माकं रूपम जसा । तदा संपोषितास्तेन, भवामो रिपुघातकाः ।। ५६५ ॥ इयं च दृश्यते देव!, चित्तवृत्तिमहाटवी । यथाऽधना मनाक शुभ्रा, गाढतामसवर्जिता ।। ५६६ ।। तथाऽहं तकेयामीद, देवोऽसौ सर्वनायकः । अस्मद्विशेषविज्ञानसमीपे नन वर्तते ॥५६७॥ युग्मम् । वयं हि तामसे मना, न दृष्टास्तेन जातुचित् । अधुना दर्शनस्यास्ति, वैमल्यं तस्य कारणम ॥ ५६८॥ एवं च स्थितेतं कर्मपरिणामाख्यं, पृष्ट्वा राजानमुत्तमम् । पार्श्व संसारिजीवस्य, प्रेष्यतां कोऽपि मानवः ॥ ५६९ ॥ ततोऽनुकूलित 45455234645 घनवाहनस्य सदागमेन संगमः ॥६५७॥ For Private Jan Educani Mr.jainelibrary.org Personal Use Only
SR No.600072
Book TitleUpmitibhava Prapancha Katha Uttararddha
Original Sutra AuthorSiddharshi Gani
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1920
Total Pages422
LanguageSanskrit
ClassificationManuscript
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy