SearchBrowseAboutContactDonate
Page Preview
Page 300
Loading...
Download File
Download File
Page Text
________________ उपमितौ स. ७-प्र. चित्तरक्षोपदेशः ॥६५६॥ भावचित्ताच, नास्ति भेदः परस्परम् । आत्माऽतो रक्षितस्तेन, चित्तं येनेह रक्षितम् ।। ५३३ ॥ अर्थार्थ भोगलौल्येन, यावद्धावति सर्वतः । चित्तं कुतस्त्यस्ते तावत्सुखगन्धोऽपि विद्यते ? ॥ ५३४ ॥ “यदेदं निःस्पृहं भूत्वा, परित्यज्य बहिर्धमम् । स्थिरं संपप्स्यते चित्तं, "तदा ते परमं सुखम् ॥ ५३५ ॥ भक्ते स्तोतरि कोपान्धे, निन्दाकर्तरि चोत्थिते । यदा समं भवेच्चित्तं, तदा ते परमं सुखम् ।।५३६॥ "स्वजने स्नेहसम्बद्धे, रिपुवर्गेऽपकारिणि । स्यात्तुल्यं ते यदा चित्तं, तदा ते परमं सुखम् ॥ ५३७ ॥ शब्दादिविषयग्रामे, सुन्दरेऽसु"न्दरेऽपि च । एकाकारं यदा चित्तं, तदा ते परमं सुखम् ॥ ५३८ ।। गोशीर्षचन्दनालेपिवासीच्छेदकयोर्यदा । अभिन्नचित्तवृत्तिः "स्यात्तदा ते परमं सुखम् ।। ५३९ ॥ सांसारिकपदार्थेषु, जलकल्पेषु ते यदा । अश्लिष्टं चित्तपद्मं स्यात्तदा ते परमं सुखम् ॥ ५४०॥ "दृष्टेषुद्दामलावण्यबन्धुराङ्गेषु योषिताम् । निर्विकारं यदा चित्तं, तदा ते परमं सुखम् ।। ५४१ ॥ यदा सत्त्वैकसारत्वादर्थकामपराजु-| "खम् । धर्मे रतं भवेञ्चित्तं, तदा ते परमं सुखम् ॥ ५४२ ॥ रजस्तमोविनिर्मुक्तं, स्तिमितोदधिसन्निभम् । निष्कल्लोलं यदा चित्तं, तदा "ते परमं सुखम् ॥ ५४३ ।। मैत्रीकारुण्यमाध्यस्थ्यप्रमोदोद्दामभावनम् । यदा मोकतानं तत्तदा ते परमं सुखम् ॥ ५४४ ॥” इति चित्तं विहायान्यो, नास्ति भो धनवाहन ! । नरस्य सुखसन्दोहे, सिद्धो हेतुर्जगत्रये ॥ ५४५ ॥ ततोऽहमकलङ्कस्य, तादृशैर्वचनामृतैः । सिक्तोऽगृहीतसङ्केते!, मनाक् प्रहादमागतः ॥ ५४६ ॥ यतः-निविडाऽपीह तादृक्षर्मम दृष्टान्तमुद्गरैः । विदारिताऽकलकेन, भूयसी कर्मपद्धतिः॥ ५४७ ॥ कर्मस्थितिमतीत्याहं, भूयिष्ठां पूर्ववर्तिनीम् । अभ्यर्णः संस्थितो भद्रे !, कर्मग्रन्थेः सुदुर्भिदः ।। ५४८ ॥ इतश्चयद्वामदेवप्रस्तावे, मया पूर्व निवेदितम् । स्मरसि त्वं विशालाक्षि!, बुधसूरिवचस्तदा ॥ ५४९ ॥ ततोऽगृहीतसङ्केता, तं प्रतीदमभाषत । न स्मरामि विशेषेण, स्मारयातस्त्वमेव मे ॥ ५५० ॥ ततः संसारिजीवेन, सा प्रोक्ता तारलोचना । इदं निवेदितं भद्रे!, स्ववृत्तं SCANA घनवाहन| भद्रकता ॥६५६॥ Jain Education i n For Private & Personel Use Only www.jainelibrary.org
SR No.600072
Book TitleUpmitibhava Prapancha Katha Uttararddha
Original Sutra AuthorSiddharshi Gani
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1920
Total Pages422
LanguageSanskrit
ClassificationManuscript
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy