________________
उपमितौ स. ७-प्र.
लेश्यापादका
॥६५२॥
BHASKAR
सर्वमेवोपपद्यते । तयोरपि च तद्भावः, परमार्थेन नान्यथा ॥ ५०९॥ साध्यमर्थ परिज्ञाय, यदि सम्यक् प्रवर्तते । ततस्तत्साधयत्येव, तथा चाह महामतिः ॥ ५१०॥ सम्यक्प्रवृत्तिः साध्यस्य, प्राप्युपायोऽभिधीयते । तदप्राप्तावुपायत्वं, न तस्य उपपद्यते ॥५१॥ |असाध्यारम्भिणस्तेन, सम्यग्ज्ञानं न जातुचित् । साध्यानारम्भिणश्चेति, द्वयमन्योऽन्यसंश्रयम् ।। ५१२ ।। अत एवागमज्ञस्य, या क्रिया सा क्रियोच्यते । आगमज्ञोऽपि यस्तस्यां, यथाशक्त्या प्रवर्तते ।। ५१३ ।। चिन्तामणिस्वरूपज्ञो, दोर्गत्योपहतो न हि । तत्प्राप्त्युपायवैचित्र्ये, सत्यन्यत्र प्रवर्तते ॥५१४॥ न चासौ तत्स्वरूपज्ञो, योऽन्यत्रापि प्रवर्तते । मालतीगन्धगुणविदर्भे न रमते ह्यलिः॥५१५॥ तदेवं स भवाभावान्मुक्तिमाप्नोति सन्नरः । अलमत्र प्रसङ्गेन, सम्यगभ्यूहितं त्वया ॥ ५१६ ।। तदिदं गुरुभिर्भद्र!, कर्तव्यं मे निवेदितम् । तस्य वानरलीवस्य, सततं परिरक्षणम् ॥ ५१७ ॥ अकलङ्केनोक्तं-केनोपायेन तन्नाथ!, वानरं नयनक्षमम् । शिवालयमठे तत्र, गुरुणा प्रतिपादितम् ॥ ५१८ ॥ मुनिनोक्तं—आकर्णयतु भद्रः, प्रोक्तोऽहं तदाऽनेन भगवता यथा-सौम्य ! तत्र गर्भगृहके लेश्या इति | गोत्रेण प्रसिद्धाः कृष्णनीलकपोततैजसीप शुक्लनामानः षडङ्गनाः परिपालिका विद्यन्ते, ताश्च तत्रैव गर्भगृहके समुत्पन्नास्तस्यैव समृद्ध्या संवर्धितास्तस्यैव चोपचयकारिण्यो वर्तन्ते, तासां च मध्ये प्रथमास्तिस्रो नार्यो यथाक्रम क्रूरतमक्रूरतरक्रूराः स्वरूपेण कारणमनर्थपरम्पराणां शत्रुभूतास्तस्य वानरलीवरूपस्याशुभवृद्धिहेतुभूतास्तस्य गर्भगृहकस्य धारिकास्तवाप्यत्रैव दुःखसङ्कले हट्टमार्गे निवारिकाः मठगमनस्य, उपरितनाः पुनर्भद्र ! तिम्रो नार्यों यथाक्रमं शुद्धशुद्धतरशुद्धतमाः स्वरूपेण कारणमाबादपरम्पराणां बन्धुभूतास्तस्य वानरलीवरूपस्य शुद्धवृद्धिहेतुभूतास्तस्य गर्भगृहकस्य निःसारिकास्तवाप्यस्मादसातसन्ततिपूरिताद्धट्टमार्गादनुकूलकारिका मठगमनस्य, ताभिश्च षभिरपि नारीभिर्विरचितस्तत्र गर्भगृहके स्वसामर्थ्यादुपर्युपर्यारोहणार्थ परिणामो नाम दर्दरः, तत्र च ताभिरेव नारीभिर्यथानुपूर्व उपर्युपरि विरचिताः प्रत्ये
२॥
Jan Education
For Private Personel Use Only
Jw.jainelibrary.org