SearchBrowseAboutContactDonate
Page Preview
Page 293
Loading...
Download File
Download File
Page Text
________________ म उपमिती अङ्गाङ्गीभावमाधत्ते, सा भोगस्नेहबासना । ततः संसारसंस्काराः, संजायन्ते क्षतोपमाः ॥ ४५७ ॥ ततोऽत्र प्रभवन्त्येव, चित्तवानस. ७-प्र. सर्वे रागाद्युपद्रवाः । मूषकादिसमास्ते च, विवर्धन्ते प्रतिक्षणम् ॥ ४५८ ॥ भूयश्च प्रेर्यमाणं तैर्विषयेष्वेव धावति । पुनः रलीवरक्षा कर्म पुनः स्नेहः, पुनः सर्वेऽप्युपद्रवाः ॥ ४५९ ॥ अदृष्टतलपर्यन्ते, तदेवंविधचक्रके । निमग्नं दुःखकोटीभिश्चित्तमेतन्न मुच्यते ॥६४९॥ ४॥४६० ॥ वनदण्डः समाख्यातो, गुरुणाऽनेन रक्षकः । गृहीतो वीर्यहस्तेन, सोऽप्रमादोऽस्य सत्तमः ॥ ४६१ ॥ ततश्चैवं करिष्यामि, सततं सुसमाहितः । गुरूद्दिष्टाप्रमादस्य, तस्याहमनुशीलनम् ॥ ४६२ ॥ यदुत-"स्वप्नोऽयमिन्द्रजालं वा, हरिश्चन्द्रपुरं तथा । शरीरं "भूतयो भोगा, यच्चान्यत्स्वजनादिकम् ॥ ४६३ ॥ एवं निश्चित्य सद्बुद्ध्या, भावयिष्यामि तत्त्वतः । ततः संसारजालान्मे, चित्तबन्धोका चित्तानु| "निवर्त्यति ॥ ४६४ ॥ अनाद्यभ्यासयोगेन, निस्सरच पुनः पुनः । आत्मन्येवाऽऽहितं चित्तं, धारयिष्यामि यत्नतः ॥ ४६५ ।। तथेदं शासनं | "शिक्षयिष्यामि, चित्तं किं निर्गतेन ते ? । बहिः स्वरूपे तिष्ठ त्वं, येनानन्दे निलीयसे ।। ४६६ ॥ संसारस्ते बहिश्चारः, स च दुःखभ"राकरः । मोक्षः स्वरूपेऽवस्थानं, स चानन्दभराकरः ॥ ४६७ ॥ ततो बहिर्ने युक्तं ते, निर्गन्तुं सुखलिप्सया । युक्तमात्मन्यवस्थानं, "चित्त! हित्वा बहिर्धमम् ।। ४६८॥ आत्मन्यवस्थितस्येह, जन्मन्येव सुखं तव । बहिनिःसरतोऽत्रैव, दुःखं तद्यदि बुध्यसे ॥४६९॥ |"तथाहि-सर्व दःखं परायत्तं सर्वमात्मवशं सुखम् । बहिश्च ते पराधीनं, स्वाधीनं सुखमात्मनि ॥ ४७० ॥ अन्यच्च-य"दात्मनो बहिर्भूतं, वस्तुजातं तव प्रियम् । तत्सर्व नश्वरं दुःखं, निःस्वभावं मलाविलम् ॥ ४७१॥ अतस्तदर्थ हे चित्त,! किं "वृथा परिताम्यसि । किं वाऽऽत्मानं विमुच्येत्थं, बंभ्रमीपि पुनः पुनः ॥४७२॥ यदि स्यात्सुन्दरं किंचिद्वहिस्तस्य निवारणम् । संभवेत्तव ह. भ. ५५||"दुःखा(सौख्या)य, तच्च चित्त! न विद्यते ॥४७३॥ दह्यमानं पुनर्पोरै गाङ्गारैर्निवारितम् । आत्मन्यानन्दरूपे त्वं, मुधा ताम्यसि धारि-1 का॥६४९॥ Jain Education in For Private Personel Use Only Kiraw.jainelibrary.org
SR No.600072
Book TitleUpmitibhava Prapancha Katha Uttararddha
Original Sutra AuthorSiddharshi Gani
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1920
Total Pages422
LanguageSanskrit
ClassificationManuscript
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy