SearchBrowseAboutContactDonate
Page Preview
Page 292
Loading...
Download File
Download File
Page Text
________________ तस्योपद्रवियाः , ततस्तेषु संरक्षितेन मम वर्तते ॥ एत उपमिती |भोगस्नेहसंपादितः शरीराीभावः, ततः शुष्कशरीरात्परिशटिष्यति प्रतिक्षणं तद्रजो रोक्ष्यन्ति क्षतानि अपयास्यति जर्जरता न भEि स.७-प्र. यति कृष्णता विनङक्ष्यति रक्तीभावः आविर्भविष्यति धवलता संपत्स्यते शरीरस्थैर्य संजनिष्यते दर्शनीयता, ततो न प्रभविष्यन्ति ते रलीत प्रागुपवर्णिताः तत्रापि गर्भगृहके वर्तमानस्य तस्योपद्रवविशेषाः, किं च तेऽपि मार्जारमूषककोलोन्दुरादयस्तस्य वानरलीवरूपस्योपद्रव॥६४८॥ कारिणः समस्तास्तेनैवाप्रमादनामकेन वनदण्डेन भवता चूर्णनीयाः, ततस्तेषु संचूर्णितेषु तद्गर्भगृहकमार्गसञ्चरिष्णु वानरलीवरून भविष्यति, तदयं भद्र! तस्य संरक्षणोपायः, मयोक्तं-भदन्त! तत्किं पुनस्तेनेत्थं संरक्षितेन मम सेत्स्यति प्रयोजनं ?, भगवताऽभिहितं -ननु भद्र! यद्भवतोऽभिप्रेतं शिवालयमठगमनं तस्यैतदेव चित्तवानरलीवरूपं सुसंरक्षितमुपायभूतं वर्तते ॥ एतद्धि रक्षितं सम्यक. संभवत्येव कारणम् । निर्वाधं गमनस्योथैः, पुरुषस्य शिवालये ॥ ४४६ ॥ ततश्चेत्तत्र ते भद्र!, विद्यते गमने मतिः । अस्य संरक्षणेऽप्येवं, ततो यत्नं समाचर ॥ ४४७ ॥ किं च-चक्रकं बहुकालीनं, वर्तते भद्र! दुस्तरम् । अस्य वानरलीवस्य, यदिदं ते मयोदितम् | ॥ ४४८ ॥ तथाहि-तत्तैरुपद्रवैर्गाढं, पीडितं मूषकादिभिः । वेदनाविह्वलं मोहादाम्रकेषु प्रवर्तते ॥ ४४९ ॥ ततश्च-गुण्ड्यते रजसा भूयो, भिद्यते स्यन्दबिन्दुभिः । ततः क्षतानि जायन्ते, बाध्यते मूषिकादिभिः ॥ ४५० ॥ ततस्तद्भक्षणासक्ता, वर्धन्ते मूषिकादयः। भूयश्च बाध्यमानं तैराम्रकेष्वेव धावति ॥ ४५१ ॥ पुनर्गुण्डनमेवास्य, स्नेहेन पुनरार्द्रता । पुनश्च क्षतसम्पत्तिः, पुनः सर्वेऽप्युपद्रवाः ॥ ४५२ ॥ तदेवं चक्रके भद्र, गतमेतदनिष्ठिते । न मुक्त्वा तावकी रक्षा, निर्बाधं हन्त जायते ॥ ४५३ ॥ ततो योऽयं मया प्रोक्तो, & हेतुः संरक्षणे वरः । स एव भवता नित्यमनुष्ठेयो नरोत्तम ! ॥ ४५४ ॥ ततो गृहीतभावार्थस्तदाऽहं पर्यचिन्तयम् । इदं मह्यं भदन्तेन, T r a प्रपञ्चेन निवेदितम् ॥४५५॥ यदुत-रागाद्युपद्भुतं चित्तं, विषयेषु प्रवर्तते । तेषु चास्य प्रवृत्तस्य, वर्धते कर्मसञ्चयः ॥४५६॥ ॐॐ5558 Jain Education inte For Private & Personel Use Only Edwaw.jainelibrary.org
SR No.600072
Book TitleUpmitibhava Prapancha Katha Uttararddha
Original Sutra AuthorSiddharshi Gani
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1920
Total Pages422
LanguageSanskrit
ClassificationManuscript
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy