SearchBrowseAboutContactDonate
Page Preview
Page 290
Loading...
Download File
Download File
Page Text
________________ उपमितौ स.७प्र. हट्टमार्ग तोदितिभवस्य ॥६४६॥ चित्तवानरलीवरक्षा | यद्बलेन मठे तत्र, भगवन्गन्तुमिच्छसि ॥४४५॥ मुनिनोक्तं आकर्णय-अभिहितोऽहं भगवता तदाऽनेन गुरुणा यथा सौम्य ! अस्ति तावद्भवतः परिग्रहे कायाभिधानः पञ्चाक्षनामगवाक्षो निवासार्थमपवरकः, तत्र च कार्मणशरीरनामकमपवरकगवाक्षाभिमुखक्षयोपशमाभिधानरन्ध्र गर्भगृहकं, तत्र च चित्ताभिधानमतितरलं वानरलीवरूपं ?, मयोक्तं वाढं समस्तमस्ति, गुरुणोक्तं यद्येवं ततो गृहीतेनैव तेन सर्वेण तावद्भवता प्रत्रजितव्यं यतो न शक्यते तदकाण्ड एव विरहयितुं, मयोक्तं यदाज्ञापयति नाथः, ततः प्रव्रजितोऽहं, गुरुणोक्तं-भद्र ! त्वयेदं वानरलीवरूपं सुरक्षितं कर्तव्यं, मयोक्तं यदादिशति नाथः, केवलं कुतो भयमिति कथयन्तु भगवन्तः, ततोऽभिहितमनेन मुनिना-यथा “सौम्य ! विद्यन्ते तत्र गर्भगृहके वसतोऽस्य भूयांसः खलूपद्रवकारिणो यतो भक्ष्यते वराकमिदं |"कषायनामकैश्चटुलमूषकैः तरलतरीक्रियते नोकषायाख्यैर्वेधपटुभिर्दुष्टवृश्चिकैः खाद्यते संज्ञाख्याभिः क्रूरमार्जारीभिः विलुप्यते रागद्वेष"नामकाभ्यां भीषणकोलोन्दुराभ्यां ग्रस्यते महामोहसंज्ञेनातिरौद्रमार्जारेण उपताप्यते परीषहोपसर्गाद्वैः सततं त्रोटयद्भिर्दशमशकैः विह्व"लीक्रियते दुष्टाभिसन्धिवितर्काख्यैर्वज्रतुण्डैर्भक्षयद्भिर्मत्कुणैः उपद्रूयतेऽलीकचिन्तासंज्ञाभिर्गृहकोकिलिकाभिः अभिभूयते दारुणाकारैः | "प्रमादककलासैः तुद्यतेऽनवरतमविरतिजाम्बालनामकेन षट्पदिकाजालेन अन्धीक्रियते मिध्यादर्शनसंज्ञेनातिधोरेण तमसा" तदेवमेते भद्र! तत्र गर्भगृहके सततस्थायिनोऽस्य वराकस्योपद्रवविशेषाः, तदिदमेवमादिभिरुपद्रवरुपद्रुतं चित्ताभिधानं वानरलीवरूपं वेदनाभरनिःसहतया निपतति रौद्रध्यानाभिधाने सुज्वलितखादिराङ्गारकुण्डे कचित्पुनः प्रविशत्यनेककुविकल्पाख्यलूतातन्तुजालावनद्धमुखे भीषणे गाढमार्तध्यानाभिधाने महाबिले, तदिदमप्रमत्तेन भवता सततं रक्षणीयं, मयोक्तं-भदन्त ! कः पुनरस्य रक्षणोपायः, गुरुराह-भद्र! ये ते विद्यन्ते तत्रापवरके पञ्च गवाक्षास्तेषां द्वारेषु विषयनामानः पञ्चैव विषवृक्षा विद्यन्ते, ते चातिदारुणाः स्वरूपेण, यतस्ते नाना ॥६४६॥ in Education Inter For Private Personal use only nelibrary org
SR No.600072
Book TitleUpmitibhava Prapancha Katha Uttararddha
Original Sutra AuthorSiddharshi Gani
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1920
Total Pages422
LanguageSanskrit
ClassificationManuscript
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy