________________
उपमितौ स.७प्र.
तोदिति
॥६४५॥
सुदीर्घाभिर्भवावपनपंक्तिभिः । भूरिभिः सुखदुःखाख्यैः, स पण्यैः परिपूरितः ॥ ४२७ ॥ आकुलैः सञ्चयोयुक्तैः, क्रयविक्रयतत्परैः।। हट्टमार्गजीववाणिजकैर्नित्यं, स्वार्थनिष्टैर्निषेवितः ॥ ४२८ ॥ पुण्यापुण्याभिधानैश्च, स्तोकोत्कृष्टविमध्यमैः । मूल्यैः पण्यानि लभ्यन्ते, स्वानुरूपाणि तत्र भोः! ॥ ४२९ ॥ नित्यं व्यवहरत्येष, सदैवोद्घाटितापणः । अपुण्यजीवरोरैश्च, भूरिभिः परिपूरितः ॥ ४३०॥ महामोहा- भवस्य | भिधानोऽत्र, बलाधिकृत उच्यते । कामकोपादयस्तस्य, पुरुषाः परिचारकाः ॥ ४३१ ॥ घोरैर्जीवाधमर्णानां, कर्माख्यैर्धनिकैः सदा। क्रियते धरणकं तत्र, दुर्मोचमतिदारुणम् ॥ ४३२ ॥ सदा कलकलायन्ते, लोकोद्वेगविधायिनः । मत्ताः कषायनामानस्तत्र दुर्दान्तडिम्भकाः ॥ ४३३ ॥ अनेकाश्चर्यभूयिष्ठो, विचित्रः सतताकुलः । नान्यो जगति तादृक्षो, हट्टमार्गो नरोत्तम! ॥ ४३४ ॥ केवलं ते मया लोका, यावत्सम्यङ् निरीक्षिताः । हट्टे सर्वेऽपि विज्ञातास्तावत्यन्तदुःखिताः ॥ ४३५ ॥ अथानेन महाभाग!, मुनिना मम लोचने । |अजिते कृपया भद्र!, ज्ञानाजनशलाकया ॥ ४३६ ॥ ततो विमलदृष्टित्वादृष्टो दूरे व्यवस्थितः । मया हट्टात्समुत्तीर्णो, मठो नाम शिवालयः ॥ ४३७ ॥ तत्रानन्ता मया दृष्टाः, सततानन्दसुन्दराः । सद्बुद्धिदृष्ट्या भो लोका!, मुक्ताख्या बाधवर्जिताः ॥ ४३८ ॥ ततो मे तत्र संपन्नो, हट्टमार्गे बृहत्तमः । वसतो भद्र ! निर्वेदो, मठोन्माथक एव च ॥ ४३९ ॥ ततश्चायं महाभागो, मुनिः प्रोक्तस्तदा मया । हट्टमेनं परित्यज्य, मठे यामः शिवालये ॥ ४४०॥ यतः-नास्ति मे क्षणमप्यत्र, रतिर्नाथ! सुदारुणे । हट्टमार्गे ब्रजामोऽतस्त्वया सार्ध शिवालये ॥४४१॥ मुनिनोक्तं यदीच्छा ते, मठे गन्तुं नरोत्तम! । गृहाण मामिकां दीक्षा, ततोऽस्य प्रापिकामरम्॥ ४४२ ॥ मयोक्तं दीयतां नाथ!, मा विलम्बो विधीयताम् । ततो दत्ता ममानेन, दीक्षेयं पारमेश्वरी ॥ ४४३ ।। उपदिष्टं च कर्तव्यं, मठप्रापण
।। ६४५॥ कारणम् । अहं तदेव कुर्वाणो, भद्र ! तिष्ठामि साम्प्रतम् ॥ ४४४ ॥ अकलङ्केनोक्तं-कीदृशं नाथ! कर्तव्यं, गुरुणा ते निवेदितम् ।।
ॐॐॐॐॐॐॐ
Jain Education International
For Private & Personal Use Only
djainelibrary.org