SearchBrowseAboutContactDonate
Page Preview
Page 288
Loading...
Download File
Download File
Page Text
________________ उपमितौ स. ७-प्र. ढकथा ॥६४४॥ यतः । न भवेद्दोहने चित्तं, वन्ध्याभावे विनिश्चिते ।। ४१९ ।। ४। ततो यथा चारूपदेशं कुर्वतोस्तयोर्योग्यहितज्ञयोर्भृते रत्नानां बो- चारुयोग्यहित्थे ते तौ च गृहीत्वा गतश्चारुः स्वस्थाने जातात्रयोऽपि रत्नविनियोगेन सततमनन्तानन्दभाजनं, मूढस्तु दुश्चरितक्रुद्धेन नरपतिना निष्का- हितज्ञमूसितस्ततो द्वीपात् प्रक्षिप्तः समुद्रे संजातोऽनन्तदुःखभरभाजनमिति, तथा भद्र! घनवाहन मुनीनामुपदेशं पूर्वोक्तं कुर्वतां तेषां देशवि-14 रतानां भद्रकभव्यमिध्यादृष्टीनां च क्रमेण कृते पारमेश्वरे व्रतग्रहणे वर्तन्ते ज्ञानादयो गुणाः भ्रियन्ते तेषामात्मानः ततः सर्वेऽपि ग-IN च्छन्ति परमपदे जायन्ते सततमनन्तानन्दसन्दोहभाजो ज्ञानदर्शनचारित्रविनियोगेन, मूढजन्तवस्तु कुर्वन्ति पापभरपूरणं, ततः क्रुद्धेनैव | स्वकर्मपरिणामभूभुजा निर्वास्यन्ते मनुष्यभवरत्नद्वीपात् पात्यन्ते संसारसागरे भवन्ति निरन्तरदुःखसम्भारभाजनमिति । ततश्च-एवं| कथानकस्यास्य, ज्ञात्वा भावार्थमीदृशम् । अयं प्रव्रजितो जातः, साधुओं घनवाहन ! ॥ ४२० ॥ एवंविधविवेकस्य, कारणे कर्मदारणे । को वा कथानके ह्यत्र, श्रुते नो मुनितां भजेत् ? ॥ ४२१ ॥ रत्नद्वीपसमे प्राप्ते, मानुष्ये भद्र ! भाविकैः । रत्नैर्मृत्वाऽऽत्मबोहित्थं, को न | गच्छेच्छिवालयम् ? ॥ ४२२ ॥ ततो भद्रेऽगृहीतसङ्केते! तदिदमीदृशमकलङ्कवचनमाकर्णयतो मे इसिता बढी कर्मस्थितिः संजातो भद्र-1 कभावः सुखायितं मनागाकलङ्कं वचनं तथापि स्थितोऽहं मौनेनैव, प्राप्तोऽकलङ्कः सहितो मया षष्ठमुनिसमीपं वन्दितो मुनिवरः धर्म तोदितिलाभितोऽनेन कृता प्रस्तावना पृष्टः सोऽपि वैराग्यकारणं, मुनिनोक्तं-नगरी संसृतिर्नाम, अस्त्यनादिरनन्तिका । तदीयो हट्टमार्गो मे, भवस्य जातो वैराग्यकारणम् ॥ ४२३ ॥ अकलङ्केन चिन्तितं-अरघट्टः पुरा यादृग्, मुनिना मे निवेदितः । नूनं भो हट्टमार्गोऽपि, तादृशो|ऽयं भविष्यति ॥ ४२४ ॥ ततः प्रोक्तमकलङ्केन-निवेदय महाभाग !, मह्यमेनं स्फुटाक्षरैः । हट्टमार्गः स संजातो, यस्ते वैराग्यकार- H ॥४४॥ णम् ॥ ४२५ ॥ मुनिराह महाभागो, योऽयं ध्यानस्थितो मुनिः । अनेन जन्मसतानः, स हट्टो मम दर्शितः ॥ ४२६ ॥ विराजितः SHAॐ ॐॐ हट्टमार्ग Jain Education in For Private & Personel Use Only Colww.jainelibrary.org
SR No.600072
Book TitleUpmitibhava Prapancha Katha Uttararddha
Original Sutra AuthorSiddharshi Gani
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1920
Total Pages422
LanguageSanskrit
ClassificationManuscript
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy