SearchBrowseAboutContactDonate
Page Preview
Page 286
Loading...
Download File
Download File
Page Text
________________ उपमितौ स. प्र. चारुयोग्यहितज्ञमूढकथा ॥६४२॥ सुरत्नानि तेषां चेदं लक्षणं, ततः प्रद्विष्टो मूढः प्राह च-नाहं यास्यामि गच्छ त्वं यत्र प्रवृत्तोऽसि, मित्रमेव न भवसि त्वं मे यस्त्वं मामकीनानि भास्वररत्नानि दूषयसि अलं मे तावकरत्नैः पुनः कृपयोपदेशदानोद्यतो निराकृतश्चारुः, अनेन संजातश्चारोरप्रज्ञापनीयो-| ऽयमिति निश्चयः, तथा भद्र! धनवाहन चारुकल्पा भगवन्तो मुनयो मूढस्थानीयेभ्यो दूरभव्येभ्योऽभव्येभ्यो वा यदा धर्मोपदेशार्थमभिमुखीभवन्ति तदा तेषां तत्तत्समीपगमनमभिधीयते, ततः कुर्वन्ति ते सद्धर्मदेशनया मोक्षगमनं प्रति तदामन्त्रणं, ततस्ते मूढकल्पा | जन्तवः खल्वेवमाचक्षीरन्-यदुत भो भोः श्रमणकाः! किं तेन यौष्माकीणेन मोक्षेण नः प्रयोजनं?, भवतामप्यलमेव तत्र गमनेन, तथाहि-न तत्र खाद्यं नो पेयं, न विलासा न भूतयः । न दिव्यः प्रियसंयोगो, न कान्ताः कमलेक्षणाः ।। ३८९ ॥ न भाषणं सवि| श्रम्भ, न गीतं नापि नर्तनम् । न हास्यं हन्त यौष्माकः, स मोक्षो ननु बन्धनम् ॥ ३९० ॥ अत्यन्तरमणीयोऽयमस्माकं प्रतिभासते। सदा संसारविस्तारश्चित्ताहादविधायकः ॥ ३९१॥ यतोऽत्र सन्ति संसारे, खाद्यं पेयं विभूतयः । विलासा भूषणं नार्यः, कामदाः पद्मलोचनाः ॥ ३९२ ॥ यथेष्टचेष्टाचारित्वं, गीतं नृत्यं विलेपनम् । विद्यते सर्वमेवात्र, संपूर्ण सुखसाधनम् ॥ ३९३ ॥ अतो विमुच्य |संसार, सुखसम्भारपूरितम् । भो भोः श्रमणका! यूयं, न मोक्षं गन्तुमर्हथ ॥ ३९४ ॥ तदलं मोक्षवादेन, संसारे सुन्दरा स्थितिः । मानयित्वा सुखं दिव्यं, पश्चान्मोक्षे गमिष्यथ ॥ ३९५ ॥ यश्च सद्धर्मवादोऽयं, भवतां मनसि स्थितः । अस्माकमपि सोऽस्त्येव, किं यूयं धर्मगर्विताः ॥ ३९६ ।। तथाहि-भूरिभिर्महिषैश्छागैः, शूकरैश्च निपातितैः । कुर्महे चण्डिकादीनां, वयं रुधिरतपेणम् ॥३९७॥ गोमेधमश्वमेधं च, नरमेधं तथाऽऽजकैः । कुर्मों यागं चतुर्भेदं, भूतसबातमर्दनम् ।। ३९८ ॥ कुयोनिवर्तिनः सत्त्वान् , निःशेषान् दुःख|पीडितान् । हत्वा हत्वा वयं दुःखान्मोचयामः कृपापराः ॥ ३९९ ॥ पापा जीवसङ्कातं, मारयित्वा दिने दिने । मांसावारितसत्रं च, ॥६४२॥ Jain Education Intern For Private & Personal Use Only Diainelibrary.org
SR No.600072
Book TitleUpmitibhava Prapancha Katha Uttararddha
Original Sutra AuthorSiddharshi Gani
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1920
Total Pages422
LanguageSanskrit
ClassificationManuscript
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy