________________
उपमितौ स. ७-प्र. ॥६४१॥
चारुयोग्य|हितज्ञसूढकथा
न्तसाराणि प्रवर्षिष्यन्ते भवतां शुश्रूपाश्रवणग्रहणधारणोहापोहतत्त्वाभिनिवेशाः प्रज्ञागुणा इति । तथा "अनुशीलनीया भवद्भिरासेवना- "शिक्षा समाचरणीया प्रत्युपेक्षणा भजनीया प्रमार्जना सात्म्यीभावमानेतन्या भिक्षाचर्या प्रतिक्रमणीयेर्यापथिका दातव्याऽऽलोचना "शिक्षणीया निर्दोषभोजनता विधेया भाजनपरिकर्मणा अनुष्ठेयाऽऽगमिकी विचारचर्या निरीक्षणीयाः स्थण्डिलभूमयः कर्तव्यं समस्तो"पाधिविशुद्धमावश्यकं प्रवर्तितव्यं यथागर्म कालग्रहणे आम्नातव्यः पञ्चविधः खाध्यायः तदेवमभ्यसनीया प्रतिदिनक्रिया पालनीयः पञ्च"विधोऽप्याचारः आसेवनीये चरणकरणे अङ्गाङ्गीभावमानेयोऽप्रमादः स्थातव्यमत्युपविहारितया" ततो भविष्यति भवतां मोक्षगमनप्रवणो गुणसन्दोहः, तदेवं ते भगवन्तः सन्मुनयो दर्शयन्ति तेभ्यः सद्गुणार्जनोपायं, ततस्ते तदुपदेशेन भद्रकभव्यमिथ्यादृष्टयः संजायन्ते विचक्षणाः भवन्ति परीक्षका भावरत्नानां विरहयन्ति कुधर्मासेवनं रमन्ते सद्गुणोपादाने वदन्ति च यथा भो भो भट्टारकाः!अपायहेतभिर्भोगधूर्ताकारैश्च तीर्थिकैः । एतावन्तं वयं कालं, बञ्चिता मोहदोषतः॥ ३८६ ॥ अधुना बोधिता धन्यैर्भवतिरतिवत्सलैः । यथाऽऽदिष्टं करिष्यामो, नाथाः! सर्व पुरोदितम् ॥ ३८७ ।। अथोपबृंहिता वाक्यैः, साधुभिस्ते मनोहरैः । यथोपदिष्ट कुर्वाणा, जायन्ते स्वार्थसाधकाः ।। ३८८ ।। ३। यथा च स चारुगेतो मूढसमीपं कृतं गमनाथेमामन्त्रणं, मूढेनोक्तं वयस्य! किंगतेन करिष्यसि रमणीयतममिदं द्वीपं, तथाहि पश्य पश्य भूषितमिदं पद्मखण्डेविराजितं गृहोद्यानेमेण्डितं सरोवरैः कमनीयं विहारारामैः सहणीयं सुगन्धिपुष्पभरबन्धुराभिर्वनराजिभिरभिलषणीय सुन्दरलोकयोगेन तदत्र मानयित्वा सुचिरं सखं पधास्वस्थान करिष्यामो, न च मे गमनं रोचते, भृतं च मयाऽपि बोहित्थं वर्तते, ततो दर्शितं तत्काचशकलादिपूरितं चारोः, अनेन संजाता चारोः। करुणा, दत्तस्तस्योपदेशो यथा-न युक्तं ते काननादिकौतुकं कुरत्नानि च त्वया गृहीतानि रमबुद्ध्या तत्परित्यज मित्रामनि ग्रहाण
॥६४१॥
Jan Education Inter
For Private
Personal Use Only
Rijainelibrary.org