SearchBrowseAboutContactDonate
Page Preview
Page 281
Loading...
Download File
Download File
Page Text
________________ उपमितौ स. ७-प्र. चारुयोग्यहितज्ञमूढकथा वानां अनादिजीववस्त्रमलक्षालनसलिलं तपो दायकं निःसङ्गादिसन्दोहानामनागतकर्मकचवरनिकारकः संयमो भावको भवभ्रमणभया- "भावितभूरिभावहर्षाणां, तदेवमपि जानतां भवतां भो भद्राः! केयमविद्या कोऽयं मोहः केयमात्मवञ्चनता केयमात्मवैरिकता केन यूयं "गृध्यथ विषयेषु मुह्यथ कलत्रेषु लुभ्यथ धनेषु स्निह्यथ स्वजनेषु हृष्यथ यौवनेषु तुष्यथ निजरूपेषु पुष्यथ प्रियसङ्गतेषु रुष्यथ हितोप"देशेषु दूष्यथ गुणेषु नश्यथ सन्मार्गात्सत्स्वप्यस्मादृशेषु सहायेषु प्रीयथ सांसारिकसुखेषु न पुन!यमभ्यस्वथ ज्ञानं नानुशीलयथ दर्शनं "नानुतिष्ठथ चारित्रं नाचरथ तपः न कुरुथ संयम न संपादयथ सद्भूतगुणसम्भारभाजनमात्मानमिति, एवं च तिष्ठतां भवतां भो "भटा! निरर्थकोऽयं मनुष्यभवो निष्फलमस्मादृशसन्निधानं निष्प्रयोजनो भक्तां परिज्ञानाभिमानोऽकिंचित्करमिव भगवदर्शनासादनं, एवं हि स्वार्थभ्रंशः परमवशिष्यते, स च भवतामज्ञत्वमालक्षयति, न पुनश्चिरादपि विषयादिषु सन्तोषः, तन्न युक्तमेचमासितुं भवादृशां, "अतो मुञ्चत विषयप्रतिबन्धं परिहरत स्वजननेहादिकं विरह्यत धनभवनममत्वव्यसनं परित्यजत निःशेष सांसारिकमलजाम्बालं गृ"डीत भागवतीं भावदीक्षां विधत्त सज्ज्ञानादिगुणगणसञ्चयं पूरयत तेनात्मानं भवत स्वार्थसाधका यावत्सन्निहिता भवतां वयं । अन्य"थाऽस्मदुपदेशाभावे सद्बुद्धिविकला यूयं स्वार्थभ्रष्टा एव सर्वथा भविष्यथेति । तदिदं भगवतां सन्मुनीनामुपदेशवचनामृतमुपालम्भगर्भमुपलभ्य ते योग्यकल्पा देशविरता नितरां लज्जन्ते स्वचरितेन न दती वष्टोत्तराणि न कुर्वन्ति मनोदुष्पणिधानं, किं तर्हि ?, प्रतिपद्यन्ते हितमिति तत्साधुवचनं आचरन्ति यथोक्तविधानेन स्वीकुर्वन्ति पारमेश्वरं महाव्रतं तिष्ठन्ति पूरयन्तो गुणरत्नैरात्मयानपात्रमिति २। यथा च स चारुगतो हितज्ञाभ्यर्ण विहितं स्वस्थानगमनार्थ बदामत्रणं ततो दर्शितं तस्मै हितज्ञेन स्वयमुपार्जितं तत्काचशकलादिकं निवेदितं काननादिकौतुकसारमात्मचेष्टितं, तथा भद्र धनवाहन! भद्रकेभ्यो भव्यमिथ्यादृष्टिभ्यः संपूर्णगुणाः सुसाधबो यदत्र सद्धर्मक he अ.भ.५४ र Jain Education Intel For Private Personel Use Only womjainelibrary.org
SR No.600072
Book TitleUpmitibhava Prapancha Katha Uttararddha
Original Sutra AuthorSiddharshi Gani
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1920
Total Pages422
LanguageSanskrit
ClassificationManuscript
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy