SearchBrowseAboutContactDonate
Page Preview
Page 277
Loading...
Download File
Download File
Page Text
________________ उपमितौ स.प्र. ॥ ३३ ॥ प्रवृत्तस्तावदितरस्तं प्रतीदमवोचत ॥ ३७४ ॥ कृतं कृतं ममानेन, तावकीनेन मित्रक! । शिक्षणेन निजस्थान, गच्छ शीघ्रं निराकुलः ।। चारुयोग्य४॥ ३७५ ॥ तदाकर्ण्य निजे चित्ते, चारुणा परिचिन्तितम् । नैवास्य शिक्षणं कर्तु, मूढस्य बत पार्यते ॥ ३७६ ॥ इतश्च-उपदेशं सदा हितज्ञमूतस्य, चारोः कुर्वाणयोर्मुदा । ते भृते रत्नबोहित्थे, तयोर्योग्यहितज्ञयोः ॥ ३७७ ॥ ततश्चारुः परित्यज्य, तं मूढं कृतनिश्चयः । सार्ध ढकथा योग्यहितज्ञाभ्यां, गतः स्वस्थानमुच्चकैः ॥ ३७८ ॥ रत्नानां विनियोगं च, कुर्वाणास्तत्र ते त्रयः । अनन्तानन्दसन्दोहपूरिताः सुखमासते ॥ ३७९ ॥ मूढस्तु दुःखदारियभाजनं समजायत । निष्कासितस्ततो द्वीपात्, केनचित्क्रुद्धभूभुजा ॥ ३८० ॥ प्रक्षिप्तः सागरे घोरे, यादोभिः परिपूरिते । अदृष्टतलपर्यन्ते, दुरन्तावर्तभीषणे ॥ ३८१ ॥ तदिदं ते मयाऽऽख्यातं, सूरिप्रोक्तं कथानकम् । यत्तदा मम संजातं, भद्र ! वैराग्यकारणम् ॥ ३८२ ॥ ततो गृहीतभावार्थः प्रोत्फुल्लमुखपङ्कजः । सोऽकलको मुनि नत्वा, प्रवृत्तोऽन्यमुनि प्रति ॥३८३॥ मयोक्तं-आख्याहि मित्र! भावार्थ, पृष्टे वैराग्यकारणे । असंबद्धं किमाख्यातं, मुनिनेदं कथानकम् ? ॥ ३८४ ॥ अकलङ्केनोक्तं-15 भद्र ! धनवाहन नेदमसंबद्धमुदाहरणं, आकर्णय त्वमस्य भावार्थ मयोक्तं, एष दत्तावधानोऽस्मि, अकलङ्केनोक्तं-वसन्तपुरस्थानीयोsत्रासांव्यवहारिको जीवराशिः वाणिजकाः पुनर्यथार्थनामानस्ततो निर्गताश्चतुर्विधा जीवाः, समुद्रः पुनरत्र जन्मजरामरणसलिलो मिथ्यादर्शनाविरतिगम्भीरो महाभीषणकषायपातालः सुदुर्लध्यमहामोहावर्तरौद्रो विचित्रदुःखौघदुष्टजलचरपूरितो रागद्वेषजवनपवनविक्षोभितः संयोगवियोगवीचीनिचयचटुलः प्रबलमनोरथवेलाकुलोऽनवलोकितपरापरपारः संसारविस्तारो विज्ञेयः, रत्नद्वीपस्थानीयोऽयं मनुष्यभवो ॥६३३॥ मन्तव्यः काननादिकुतूहलं तु विषयाभिलाषो द्रष्टव्यः अक्षशङ्खकपर्दककाचशकलादिकल्पाः सर्वज्ञप्रणीतधर्मविपरीताः कुधर्मा बोद्धव्याः धूर्तलोकः कुतीर्थिकवर्गो ज्ञातव्यः, बोहित्थस्थानीयानि पुनरत्र जीवस्वरूपाणि वर्तन्ते, स्वस्थानगमनं मोक्षावाप्तिमन्तव्या आत्मलाभरूप 5262525525523 Jain Education in For Private Personal Use Only www.jaineiorary.org
SR No.600072
Book TitleUpmitibhava Prapancha Katha Uttararddha
Original Sutra AuthorSiddharshi Gani
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1920
Total Pages422
LanguageSanskrit
ClassificationManuscript
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy