SearchBrowseAboutContactDonate
Page Preview
Page 273
Loading...
Download File
Download File
Page Text
________________ उपमितौ स. ७-प्र. ॥ ६२९ ॥ च प्रसेविता ॥ २९९ ॥ तत्कर्मभोजनाजीर्ण, जरयन्नेष तिष्ठति । मुनिनेदं ममाख्यातं, भद्र! वैराग्यकारणम् ॥ ३०० ॥ किं चन केवलमयं साधुरनाजीर्णेन बाधितः । वयं च बाधितास्तेन, संसारे घनवाहन ! ॥ ३०१ ॥ ततः संप्राप्य मानुष्यमावयोरपि बुध्यते । दीक्षाविधानतः कर्तु कर्मान्नाजीर्णशोधनम् ॥ ३०२ ॥ अहं तु पापभारेण, भूरिणाऽऽच्छादितस्तदा । आकलङ्कं वचो मोहादवाजीगणमीदृशम् ॥ ३०३ ॥ अथैवं भाषमाणोऽसौ, मया सार्धमुदारधीः । अकलङ्को गतः साधोः, पञ्चमस्यांहिसन्निधौ ॥ ३०४ ॥ ततः प्रणम्य तं साधुं श्रुत्वा तद्धर्मदेशनाम् । प्रस्तावे प्रनितः सोऽपि तेन वैराग्यकारणम् ॥ ३०५ ॥ मुनिराह ममाख्यातं, सूरिणैकं कथानकम् । तदेव मम संजातं, भद्र ! वैराग्यकारणम् ॥ ३०६ ॥ अकलङ्केनोक्तं यत्तत्ते नाथ ! संपन्नं, तदा वैराग्यकारणम् । तदेवानुग्रहं कृत्वा, कथ्यतां मे कथानकम् ॥ ३०७ ॥ मुनिनोक्तं, आकर्णय – वसन्तपुरवास्तव्याश्चत्वारः प्रीतिनिर्भराः । सार्थवाहसुताः केचित्प|रस्परवयस्यकाः ॥ ३०८ ॥ अनेकावर्तसत्त्वौघभयकोटिसमाकुलम् । लङ्घयित्वा समुद्रं ते, रत्नद्वीपे परागताः ।। ३०९ ॥ चारुर्योग्यो हितज्ञश्च मूढश्चेति यथाक्रमम् । तेषां नामानि जानीहि यथार्थानि नरोत्तम ! ॥ ३१० ॥ इतश्च – सर्वेषां रत्नराशीनामाकरस्तदुदाहृतम् । रत्नद्वीपं विना पुण्यैर्दुष्प्रापमतिसुन्दरम् ॥ ३११ ॥ किं तु तत्रापि न विनोपायं प्राप्यन्ते रत्नराशयः । को हि हस्तं विना भुङ्क्ते, पुरोवर्त्यपि भोजनम् ॥ ३१२ ॥ एवं च स्थिते —स चारुस्तत्र तद्वीपे शेषाकांक्षाविवर्जितः । रत्नग्रहणवाणिज्यं, कुरुते शुद्धमानसः || ३१३ ॥ आवर्जयति तल्लोकान्नानोपायैर्विचक्षणः । विधत्ते रत्नराशीनां सञ्चयं च दिने दिने || ३१४ ॥ तथा च वर्तमानस्य, तस्य निश्चितचेतसः । अकालहीनं बोहित्थं, रत्नपूगेन पूरितम् ॥ ३१५ ॥ जानाति च स रत्नानां, गुणदोषपरीक्षणम् । विधातुं २ ॥ ६२९ ॥ न च तस्यास्ति, काननादौ कुतूहलम् ।। ३१६ ।। ततः स चारुर्ज्ञानेन, सदाचारपरायणः । तत्र द्वीपे गतो भद्र !, संजातः स्वार्थसाधकः Jain Education Internation For Private & Personal Use Only चारुयोग्यहितज्ञमू ढकथा v.jalnelibrary.org
SR No.600072
Book TitleUpmitibhava Prapancha Katha Uttararddha
Original Sutra AuthorSiddharshi Gani
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1920
Total Pages422
LanguageSanskrit
ClassificationManuscript
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy