SearchBrowseAboutContactDonate
Page Preview
Page 272
Loading...
Download File
Download File
Page Text
________________ उपमितौ स. ७-प्र. मठः ॥६२८॥ नष्टसद्धर्मचेतनाः । परायत्ताः प्रकुर्वन्ति, निन्दाक्रोशनताडनम् ॥ २८२ ॥ तेषामुपरि कः कोपं, विदधीत विचक्षणः ? । क्षते हि क्षार-11 भवचट्टनिक्षेप, कुर्वन्ति न कृपापराः ॥ २८३ ।। किं च-न केवलं कृपास्थानं, कर्मवेष्टितजन्तवः । विवेकिनां भवोद्वेगकारणं च भवन्ति ते ॥२८४ ॥ तथाहि-एतानेवंविधान् दृष्ट्वा, जीवान् संसारचारिणः । उन्मत्तमत्तसङ्काशान् , भावतः सन्निपन्नकान् ॥ २८५ ॥ लब्धे कामनुष्यभावेऽपि, जिनेन्द्रमतवेदकः । सकर्णकोऽत्र को नाम, रज्येत. भवचारके ? ।। २८६ ॥ ततोऽयं गुरुणा भद्र!, करुणाहृतचेतसा । स्वकर्मसन्निपाता”, बोधितो मुनिपुङ्गवः ।। २८७ ॥ स एव हि महावैद्यो, येनायं छात्रसन्निभः । साधुः स्वस्थीकृतो भद्र!, वचनामृतभेषजैः ॥ २८८ ॥ यच्चोक्तं ततो मे छात्रसंसर्गादुन्मादोऽप्यभवत्तदा । सोऽप्यनेन महायत्नादपनीतो महात्मना ॥ २८९ ॥ तदेवं बोद्धव्यं, यदुत-आभिग्रहिकमिथ्यात्वे, विधायाबुधबोधनम् । महाघस्मरकाकारे, नाशिते गुरुणाऽस्य भोः! ॥ २९० ॥ ततस्तीर्थिकसम्पर्काजातमुन्मादसन्निभम् । आभिग्रहिकमिथ्यात्वं, गुरुणा तदपि क्षतम् ।। २९१ ।। ततश्चट्टमठाकारः, सम्यग्भावस्थितस्य भोः । सर्वः संसारविस्तारो, गुरुणाऽस्य प्रकाशितः ॥ २९२ ॥ दृष्टास्ततोऽमुना जीवाश्चट्टा इव पुरोदिताः । उन्मत्ताः सन्निपातार्ताः, कर्मभोजनदोषतः ॥ २९३ ॥ गाढं दुःखभराक्रान्तान , कूजतो घूर्णमानकान् । प्रलापिनश्च तान् दृष्ट्वा, जातमस्य महाभयम् ॥ २९४ ॥ ततो|ऽभिहितो निजगुरुरनेन मुनिना, यदुत-चतुर्गतिकसंसारे, त्वयाऽमी दर्शिताः स्फुटम् । ममोद्वेगकरा नाथ!, दुःखिताः सर्वजन्तवः ॥ २९५ ॥ गुरुणोक्तं—यादृशा दुःखसन्दोहप्रस्तास्त्राणविवर्जिताः । दृश्यन्तेऽमी तथा पूर्वमभूद्भद्र! भवानपि ॥ २९६ ॥ विद्यते च तवाद्यापि, कर्माजीर्ण शरीरके । विधेहि त्वमतस्तस्य, जरणार्थ मम क्रियाम् ॥ २९७ ।। अथ त्वं मामिकामेना, सत्क्रियां न करिष्यसि । Ail६२८ & ततो भूयोऽपि संसारे, दुःखग्रस्तो भविष्यसि ॥ २९८ ॥ ततः श्रुत्वा गुरोर्वाक्यं, प्रव्रज्या पारमेश्वरी । गृहीताऽनेन मुनिना, सत्क्रिया Jain Education in For Private Personal Use Only DMww.jainelibrary.org
SR No.600072
Book TitleUpmitibhava Prapancha Katha Uttararddha
Original Sutra AuthorSiddharshi Gani
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1920
Total Pages422
LanguageSanskrit
ClassificationManuscript
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy