SearchBrowseAboutContactDonate
Page Preview
Page 271
Loading...
Download File
Download File
Page Text
________________ उपमितौ स. ७-प्र. भवचट्ट मठ: ॥ ६२७॥ द देवं भद्र! जीवानां, कर्मभोजननिर्मितः । मिथ्याज्ञानतमोरूपः, सन्निपातः सुदारुणः ॥ २७१ ॥ “येषां पुनर्जन्तूनां नारकतिर्यङ्नरा "मरभवेषु विवर्तमानानामकल्याणभाजनतया संजातो मनसि सर्वज्ञशासनविपरीतोऽभिनिवेशः तद्वशेन थैर्गृहीतो रागद्वेषमोहकलुषितः | "परमात्मा प्रतिपन्न एकान्तनित्यः क्षणिको वा सर्वगतो वा पञ्चभूतात्मको वा श्यामाकतण्डुलादिरूपो वा आत्मा अङ्गीकृताः सृष्टिवा "दादयः कृतः शेषतत्त्वानामपि विपर्यासः तेषां जन्तूनां तद्भिगृहीतमिथ्यादर्शनकर्मभोजनसामर्थ्यजनितमुन्माद इत्युच्यते” यतस्तेनो| पप्लुतचित्तास्ते प्रलपन्तीव सन्मार्गदूषणेन हसन्तीव तपोनिहवेन नृत्यन्तीव यथेष्टचेष्टाचारितोपदेशेन वलान्तीव नास्त्यात्मा नास्ति पर|लोको नास्ति पुण्यं नास्ति पापमित्यादि भाषमाणाः रुदन्तीव सर्वज्ञमत.निराक्रियमाणा गायन्तीव निजतर्कदण्डोलकान् घोषयन्तः, एवं च स्थिते-इति नर्तनवल्गनगानपरा, हसनप्रविलापसरोदनकाः । ननु भद्र! भवन्ति जिनेन्द्रमताद्विपरीतदृशो प्रहरूपधराः ॥२७२॥ | अन्यच्च-सर्वेऽमी जन्तवः कर्मविषवेगेन धारिताः । विनष्टधर्मसंज्ञाश्च, वर्तन्ते नात्र संशयः ॥ २७३ ॥ यच्चोक्तं मुनिनाऽनेन, यथाऽयं मुनिपुङ्गवः । मद्गुरुवैद्यके शास्त्रे, कृतगाढपरिश्रमः ॥ २७४ ।। कृपापरीतचित्तेन, सन्निपातात्सुदारुणात् । मोचितोऽहं ततोऽनेन, मुनिना | निजभेषजैः ॥ २७५ ।। घटमानमिदं भद्र!, यतोऽमी मुनिपुङ्गवाः । सिद्धान्तवैद्यकाकारे भवन्त्येव कृतश्रमाः ॥ २७६ ॥ ततः सम|स्तजन्तूनां, संसारोदरचारिणाम् । प्रत्येकं लक्षयन्त्येते, स्वरूपं मुनिसत्तमाः ॥ २७७ ॥ ततश्च-कर्मभोजनजन्येन, सन्निपातेन पीडितम् । तं जीवलोकमालोक्य, भवन्ति करुणापराः ॥ २७८ ।। चिन्तयन्ति च ते धन्याः, कथमेते वराककाः । संसारक्लेशनिर्मुक्ताः, करिष्यन्तेऽत्र देहिनः ? ॥ २७९ ॥ अत एव सुसाधूनां, निन्दाऽऽक्रोशनताडनम् । आचरन्तोऽपि न क्रोधकारणं भवजन्तवः ॥ २८० ॥ तथाहि-ये कर्मसन्निपातेन, वराका गाढपीडिताः । मिथ्यात्वोन्मादसंतप्ताः, स्वपापविषघूर्णिताः ॥ २८१ ॥ सदा दुःखभराक्रान्ता, RRORRIGAMROSAROSAROSAROK ॥६२७॥ Jain Education & For Private Personel Use Only
SR No.600072
Book TitleUpmitibhava Prapancha Katha Uttararddha
Original Sutra AuthorSiddharshi Gani
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1920
Total Pages422
LanguageSanskrit
ClassificationManuscript
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy