SearchBrowseAboutContactDonate
Page Preview
Page 269
Loading...
Download File
Download File
Page Text
________________ ७ - उपमितौ स. ७-प्र. ॥ ६२५॥ जिह्वासंजातकण्टकाः । कण्ठे घरघरायन्तो, नष्टसंज्ञाः सुविह्वलाः ॥ २४१ ॥ कचित्तापार्तिदग्धाङ्गाः, कचिच्छीतार्तिबाधिताः । कचि- भवचट्टदुद्धान्तचित्तत्वाल्लोलमाना भुवस्तले ।। २४२ ॥ सन्निपातवशादन्ये, वृथैवार्दवितर्दकम् । कचिज्झगझगायन्ते, ते छात्राः शोच्यतां गताः मठ:॥ २४३ ॥ ये तून्मत्ताः समापन्नाश्चट्टा भोजनभक्षणात् । ते देवमुनिसङ्घानां, निन्दा कुर्वन्ति पापिनः ।। २४४ ।। लपन्ति विपरीतानि, कुर्वते दुष्टचेष्टितम् । सदोपप्लुतचित्तानां, किं स्यात्तेषां हि सुन्दरम् ? ॥ २४५ ।। अन्यत्सर्वेऽपि ते छात्राः, पशुवन्नष्टधर्मकाः । विषधारितवन्मूढा, जाता भोजनदोषतः ॥ २४६ ।। ततश्च-योऽयं स्वाध्यायपूतात्मा, दृश्यते मुनिपुङ्गवः । महावैद्यकशास्त्रस्य, विद्यतेऽतिशयो महान् ॥ २४७ ॥ ततोऽहं भद्र! चट्टानां, तेषां मध्ये कथंचन । सन्निपातातिमूढात्मा, दृष्टोऽनेन महात्मना ॥ २४८ ॥ ततः करुणयाऽनेन, सन्निपातो निजौषधैः । ममापनीतो जातोऽहं, मनाग विस्पष्टचेतनः ॥ २४९ ॥ ततो मे छात्रसंसर्गादुन्मादोऽप्यभवत्तदा । सोऽप्यनेन महायनादपनीतो महात्मना ।। २५० ॥ ततश्चायं महाभागो, दृष्ट्वा मां स्वस्थमानसम् । उन्मत्तं सन्निपातात, चट्टवृन्दमदर्शयत् ॥ २५१ ॥ दृष्टाश्च ते मया छात्राः, कूजन्तो घूर्णमानकाः । प्रलापिनः सुदुःखार्ता, गाढं जातं च मे भयम् ॥ २५२ ॥ मुनिनोक्तं -भद्र ! भोजनदोषेण, त्वमप्येवंविधोऽभवः । विद्यते किंचिद्यापि, तवाजीर्ण शरीरके ॥ २५३ ॥ ततो मदुपदिष्टं चेत्त्वं क्रियां न | करिष्यसि । भूयोऽप्येवंविधो भद्र !, दुःखप्रस्तो भविष्यसि ॥ २५४ ।। ततः प्रत्ययसम्पत्तेर्भयाच्च मुनिनोदिता । गृहीतेयं मया दीक्षा, भोजनाजीर्णशोधनी ॥ २५५ ॥ अधुना तु–यां यामुपदिशत्येष, क्रियां मे मुनिपुङ्गवः । तां तामहं करोम्युचैरिदं वैराग्यकारणम् ॥ २५६ ॥ ततोऽकलङ्कस्तच्छृत्वा, प्रीतिविस्फारितेक्षणः । वन्दित्वा तं मुनि भूयः, प्रवृत्तोऽन्यं मुनि प्रति ।। २५७ ॥ मयोक्तं-न ४॥६२५॥ विज्ञातं मयाऽद्यापि, वयस्य! मुनिभाषितम् । सम्यगेतदतो व्यक्तं, मामाख्यातुमईसि ॥ २५८ ।। अकलङ्केनोक्तं-अनेनापि मुनीन्द्रण, स. भ. ५३ Jan Education Intematon For Private sPersonal use Only
SR No.600072
Book TitleUpmitibhava Prapancha Katha Uttararddha
Original Sutra AuthorSiddharshi Gani
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1920
Total Pages422
LanguageSanskrit
ClassificationManuscript
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy