SearchBrowseAboutContactDonate
Page Preview
Page 266
Loading...
Download File
Download File
Page Text
________________ भवापानकं उपमितौ स.७प्र. ॥६२२॥ धनम् ॥ १८४ ॥ व्याधिप्रस्तो यथाऽऽरोग्यलेशमासादयन् बुधः । कष्टेऽप्युपक्रमे धीरः, सम्यकप्रीत्या प्रवर्तते ॥ १८५ ॥ संसार- व्याधिना प्रस्तस्तद्विज्ञेयो नरोत्तमः । शमारोग्यलवं प्राप्य, भावतस्तदुपक्रमे ॥ १८६ ।। प्रवर्तमान एवं च, यथाशक्ति स्थिराशयः । शुद्धं चारित्रमासाद्य, केवलं लभते क्रमात् ॥ १८७ ॥ ततः स सर्वविद्भूत्वा, भवोपग्राहिकर्मणः । ज्ञानयोगात्क्षयं कृत्वा, मोक्षमाप्नोति शाश्व| तम् ।। १८८ ॥ सत्साधुगुरुसंपाद्या, सेयं.कल्याणमालिका । प्रायेण चास्य जीवस्य, यतः प्रोक्तं मनीषिभिः ॥ १८९ ॥ किं तत् ?"साधुसेवा सदा भक्त्या, मैत्री सत्त्वेषु भावतः । आत्मीयग्रहमोक्षश्च, धर्महेतुप्रसाधनम् ।। १९० ॥ उपदेशः शुभो नित्यं, दर्शनं धर्म"चारिणाम । स्थाने विनय इत्येतत् , साधुसेवाफलं महत् ।। १९१ ॥ तथा–मैत्री भावयतो नित्यं, शुभो भावः प्रजायते । ततो भावो"दकाजन्तोद्वेषाग्निरुपशाम्यति ॥ १९२ ॥ तथा—अशेषदोषजननी, निःशेषगुणघातिनी । आत्मीयग्रहमोक्षेण, तृष्णा हि विनिवर्तते | ॥ १९३ ॥ एवं गुणगणोपेतो, विशुद्धात्मा स्थिराशयः । तत्त्वविद्भिः समाख्यातः, सम्यग्धर्मस्य साधकः ॥ १९४ ॥” ततोऽनेनापि | | मुनिना, ब्राह्मणाकारधारकैः । अहं बोधित इत्युक्तं, साधुभिः करुणापरैः ।। १९५ ॥ ततोऽमुनाऽनुसारेण, यदनेन कथानके । प्रागुक्तं | तत्स्वयं योज्यं, स्पष्टत्वान्नाभिधीयते ।। १९६ ॥ अपिच-कर्ममद्यरताः सर्वे, भद्राविरतजन्तवः । भवापानकमध्येऽपि, साधवस्तत्पराडाखाः ॥ १९७ ॥ तेरेष यत्नतः साधुः, कर्ममद्यान्निवारितः । ततः प्रबजितो जात, इदं वैराग्यकारणम् ॥ १९८॥ प्रव्रज्यया च | तत्कर्म, मद्याजीर्णमयं मुनिः । जरयित्वा भवापानाद्वहिर्भूतो भविष्यति ॥ १९९ ॥ किं च युक्तमीहशे स्थातुमावयोरपि पिच्छिले । |संसारापानके भद्र !, दुःखदे घनवाहन! ॥ २०॥ ततोऽगृहीतसङ्केते !, भद्रे तत्तादृशं वचः । आकलई न मेऽद्यापि, बोधकारणतां Piगतम् ॥ २०१॥ स्थितोऽहं मौनमालम्ब्य, शून्यारण्ये मुनिर्यथा । अथाकलङ्कः संप्राप्तो, मुनेर्मूलं मया सह ॥ २०२ ॥ तदंहियुगलं ॥६२२॥ Jain Education in the For Private Personel Use Only Jainelibrary.org
SR No.600072
Book TitleUpmitibhava Prapancha Katha Uttararddha
Original Sutra AuthorSiddharshi Gani
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1920
Total Pages422
LanguageSanskrit
ClassificationManuscript
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy