________________
उपमितौ
प. ६-प्र.
॥ ६१८ ॥
Jain Education Inter
रन्त्यसमञ्जसम् ॥ १४४ ॥ अनेकविब्बोकपरा, मातापित्रादिमारणम् । अनार्यकार्यचौर्यादि, सर्व ते कुर्वते नराः ॥ १४५ ॥ गृह्यन्ते राजपुरुषैः, सहन्ते तीव्र वेदनाः । मयान्नैव विरज्यन्ते, मार्यमाणा अपि स्फुटम् ॥ १४६ ॥ पञ्चभिःकुलकम् । अन्ये पुनरसंख्याताश्चतुर्वृन्दव्यवस्थिताः । | लोकाः सन्ति मदाध्माताः, सदा कलकलप्रियाः ॥ १४७ ॥ वेणुवीणाकलं गीतं, नाटकप्रेक्षणानि च । विलासास्तूर्यनिर्घोषा, नोपशाम्यन्ति तत्पुरः ॥ १४८ ॥ तेऽपि नृत्यन्ति वल्गन्ते, हसन्त्युच्चै रुदन्ति च । सार्धं तेऽप्यात्मयोषाभिः कुर्वन्त्यात्मविडम्बनम् ॥ १४९ ॥ किं च - मदिरामददोषेण, शोकेर्ष्यागर्वविह्वलाः । चतुष्टयेऽपि ते लोकाः, सदुःखाः सुखमानिनः ॥ १५० ॥ संख्याताः पुनरन्येऽत्र, सन्त्यापानकवर्तिनः । ये नो पिबन्ति तन्मद्यं, मध्यस्थाः परमासते ॥ १५१ ॥ ततस्ते तेन लोकेन, सततं मद्यपायिना । अपिबन्तोऽभिधीयन्ते, ब्राह्मणा इत्यसूयया ॥ १५२ ॥ तथा — तस्मादापानकादन्ये, वहिर्भूता महाधियः । अनन्ता भद्र ! विद्यन्ते, लोकास्ते मदवर्जिताः ॥ १५३ ॥ आपानकं हि पश्यन्तस्तादृशं ते विसंस्थुलम् । तस्मान्मुक्ताः प्रमोदन्ते, निर्बाधाः सततोत्सवाः ॥ १५४ ॥ इतश्च – आद्येषु भद्र ! लोकेषु, स्थित्वाऽहं मदघूर्णितः । लुठन्नितस्ततः प्राप्तो, द्वितीयेषु कथंचन । १५५ ॥ ततस्तेषु पुनः स्थित्वा तथैव मदघूर्णितः । गतस्तृतीयलोकेषु, लुठन्नुद्दामलीलया || १५६ ॥ स्थित्वा तेष्वपि भूयांसं, कालं मद्येन विह्वलः । गतश्चतुर्थलोकेषु ततोऽहं मदिरातुरः ॥ १५७ ॥ एवं च ये मया पूर्व, कथितास्ते त्रयोदश । लोकभेदाः समासेन, स्वरूपेण च वर्णिताः ॥ १५८ ॥ तेषामाद्यश्च यो भेदो, यौ च पर्यन्तवतिनौ । एतत्रयं विमुच्याहं, शेषभेदेषु हिण्डितः ॥ १५९ ॥ दशापि ते मया भेदा, भद्रापानकवर्तिनः । अनन्तवारा: पापेन, भूयो भूयो निषेविताः ॥ १६० ।। त्रिभिर्विशेषकम् । ततश्च — वान्तपित्ताशुचिश्लेष्ममूत्रजाम्बालपिच्छिले । प्रतिबीभत्सदुर्गन्धे, तत्रापानकभूतले ॥ १६९ ॥ कचिल्लुठन् कचिद्रिङ्खन्, क्वचित्सर्पन्नितस्ततः । उत्तिष्ठन्निपतन्नुञ्चैरारटन्मद्यवेगतः ॥ १६२ ॥ हसन्नृत्यन् रुदन् धावन्, युध्य
For Private & Personal Use Only
भवापानकं
॥ ६१८ ॥
jainelibrary.org