________________
उपभतौ
प. ६-प्र.
॥ ६१४ ॥
Jain Education Inter
वास्तव्यको ह्येष, स संसारः प्रतीयताम् ॥ ७४ ॥ रात्रिरेव सदा तत्र, महामोहतमोमयी । रागद्वेषाग्निना तस्यां नित्यलग्नं प्रदीपनम् ॥ ७५ ॥ धूमोऽत्र तामसो भावः, स च तत्र प्रसर्पति । ज्वालाकलापसंकाशो, राजसो भाव उच्यते ॥ ७६ ॥ अन्यच्च तत्र संसारप्रदीपनके—– समुल्लसन्ति कलहा, वंशस्फोटरवैः समाः । रागद्वेषाग्निनोत्तप्ताः समुत्तिष्ठन्ति जन्तवः ॥ ७७ ॥ ते च कोलाहलं तत्र, कुर्वन्त्येव सुदारुणम् । क्रन्दन्ति डिम्भरूपाभाः, कषायाश्चित्ततापिनः ॥ ७८ ॥ अशुद्धलेश्यासंज्ञाश्च धावन्त्येता महेलिकाः । अन्धा इव रटन्त्यत्र, मूर्खा रागाग्नितापिताः ।। ७९ ।। जानन्तोऽपि क्रियाहीना, नराः क्रोशन्ति पङ्गवः । सदा किलकिलायन्ते नास्तिकाः षिङ्गसन्निभाः ॥ ८० ॥ मुष्णन्ति धर्मसर्वस्वं नृणामिन्द्रियतस्कराः । तथाऽऽत्मगेहसाराणि दह्यन्ते रागवह्निना ॥ ८१ ॥ केचित्तु परिदेवन्ते, तद्दृष्ट्वा कृपणा इव । किं कुर्मः शक्यते नेदं विध्यापयितुमीदृशम् ? ॥ ८२ ॥ तदेवमीदृशं भद्र !, सदा गाढविसंस्थलम् । भवप्रदीपनं रौद्रं, साधुना तेन वर्णितम् ॥ ८३ ॥ परस्परं हि लोकानां तत्र त्राता न विद्यते । अमातापुत्रकं तेन, कारणेन निवेदितम् ॥ ८४ ॥ मत्रवादी पुनस्तत्र, विबुद्धः परमेश्वरः । सर्वज्ञस्तेन चोत्थाय, विहितं तीर्थमण्डलम् ।। ८५ ।। तच गोचन्द्रकाकारे, मध्यलोके प्रकाशितम् । कृतात्मकवचेनैव, सूत्रमन्त्रस्य रेखया ।। ८६ ।। आह्नानं जीवलोकानां, धर्मदेशनया कृतम् । उत्साहिताश्च ते तेन, तीर्थकृन्मत्रवादिना ॥ ८७ ॥ ततः केचिन्महासत्त्वा, भव्याः कल्याणभागिनः । श्रुत्वा भगवतो वाक्यं स्थितास्तत्तीर्थमण्डले ॥ ८८ ॥ ते केवलमतिस्तोका, यतस्ते भवचारिणाम् । अनन्तभागे वर्तन्ते, ते च मुक्ताः प्रदीपनात् ॥ ८९ ॥ अन्ये पुनर्महामूढा, रागद्वेषाग्निदीपितम् । विध्यापयन्ति विषयैस्तत्संसारप्रदीपनम् ॥ ९० ॥ बद्धाः पुत्रकलत्रादौ कुर्वन्ति धनसञ्चयम् । तदिदं तृणकाष्ठानां ॥ ६१४ ॥ भारैर्गाढं विवर्धनम् ॥ ९१ ॥ तथा — मायालोभमदक्रोधान्, कुर्वन्ति सततं जनाः । स एष घृतकुम्भानां, प्रक्षेपस्तस्य वर्धकः ॥ ९२ ॥
भवप्रदीपनकं
For Private & Personal Use Only
w.jainelibrary.org