________________
उपमितौ स.७-प्र.
राश्यादिजन्मिनां गुणागुणा:
॥६११॥
"भिरधिकां नरः ॥४७॥ गम्भीरचेष्टितः शूरः, पटुवाक्यो नरोत्तमः । कोपप्रज्ञा (कोपः प्राज्ञो)रणश्रेष्ठो, न त्यागी बन्धुवत्सलः॥४८॥ "गान्धर्ववेदको नित्यं, सेवकश्चेतरे जने । गच्छति त्वरया मार्गे, मीने जातो मनुष्यकः ।। ४९ ॥ तदेवं देव! ये प्रोक्ता, मेषादीनां गुणा "मया । एते पूर्व स्वशिष्येभ्यः, सर्वज्ञेन निवेदिताः ॥ ५० ॥” तथाहि-ज्योतिर्ज्ञानं निमित्तं च, यच्चान्यदपि तादृशम् । अतीन्द्रियार्थ तच्छास्त्रं, सर्व सर्वज्ञपूर्वकम् ॥५१॥ ततोऽत्र व्यभिचारः स्यात् , केवलं नरदोषतः । विभागं हि न जानीते, शास्त्रस्याल्पश्रतो नरः॥ ५२ ॥ एवं च स्थिते-क्रूरग्रहैन दृष्टाश्चेद्बलवन्तश्च राशयः । ततोऽमीषां गुणाः सत्या, नान्यथेत्यवधारय ॥ ५३ ॥ ततो जीमूतराजेनोक्तं एवमेतन्नास्त्यत्र सन्देहः, सम्यगावेदितमायेंण, ततः परिपूज्य दानसन्मानादिना प्रहितः सिद्धार्थः, प्रतिष्ठितं च महानन्दपुरःसरं समुचितसमये मम घनवाहन इति नाम, इतश्वास्ति तस्य जीमूतनृपतेः कनिष्ठो भ्राता नीरदो नाम, तस्य पद्मा नाम महादेवी, सापि तस्मिन्नेवावसरे दारकं प्रसूता, प्रतिष्ठितं तस्याकलङ्क इत्यभिधानं–ततोऽहं लालितोऽत्यन्तं, स च नीरदनन्दनः ।। क्रमेण सुखसन्दोहैस्तत्र वृद्धिमुपागतौ ॥ ५४ ।। क्रीडितं च समं तेन, बाल्ये धूल्यादिना मया । पितृव्यपुत्रभावेन, न जातो विरहः कचित् ।। ५५ ॥ ततश्च-कौमारे वर्तमानस्य, भवितव्यतया तया । सार्धं तेनाकलकेन, मम भैत्री नियोजिता ॥ ५६ ।। जातः परस्परं स्नेहो, निर्मिथ्यं गाढमावयोः । एकोपाध्यायहस्ताच्च, गृहीताः सकलाः कलाः ।। ५७ ।। तथा च ललमानोऽहमकलङ्कश्च सुन्दरि! प्राप्तौ क्रमेण तारुण्यं, मकरध्वजमन्दिरम् ॥ ५८ ॥ स चाकलको बाल्येऽपि, कौमारे यौवनेऽपि च । लघुकर्मतया धन्यो, न स्पृष्टो
दुष्टचेष्टितैः ॥ ५९॥ किं तर्हि ?–प्रशान्तमूर्तिः पुण्यात्मा, विनीतो देवपूजकः । प्रियवादी स्थिरोऽत्यन्तं, निर्मलीमसमानसः॥ ६०॥ 8| स्तोकरागः प्रकृत्यैव, विकाररहितः सदा । अज्ञातपरमार्थोऽपि, तत्त्ववेदीव भासते ।। ६१ ॥ ततः सुसाधुसम्पर्काद्भद्रकस्तनिषेवकः ।
अकलंकजन्ममैत्रीचतेन
ततश्चकौमारे वर्तमानस्य, भवितव्य हाताः सकलाः कलाः ॥ ५७ ॥ तथा चलघुकर्मतया धन्यो, न स्पृष्टो ।
lain Education Intelis
.
For Private & Personel Use Only
ww.jainelibrary.org