________________
उपमितौ स.७-प्र.
॥ २८ ॥ पञ्चाशत्को म्रियेतासौ, यदिवा शतिको मधौ । मघासु जीवितं मुञ्चेत् , पुण्यक्षेत्रे शनैश्चरे ॥२९॥ विलासिनीजनाबाददा- राश्यादि|"यको धनपूरितः । दाता दक्षः कविर्वृद्धभावे धर्मपरायणः ॥ ३० ॥ सर्वलोकप्रियो नाट्यगान्धर्वव्यसने रतः। प्रवासशीलः स्त्रीदुःखी, जन्मिनां "कन्याजातो भवेन्नरः ॥ ३१ ॥ त्रिंशत्को म्रियते शस्त्राजलाद्वा यदिवा पुनः । अशीतौ मूलनक्षत्रे, वैशाखे बुधवासरे ॥ ३२ ॥ अस्था-18 गुणागुणाः "नरोषणो दुःखी, स्फुटभाषी क्षमान्वितः । चलाक्षश्चललक्ष्मीको, गृहे दर्शितविक्रमः ॥ ३३ ॥ वाणिज्यदक्षो देवानां, पूजको मित्रव| "त्सलः । प्रवासी सुहृदामिष्टस्तुलाजातो भवेन्नरः ॥ ३४ ॥ म्रियेत विंशतौ कुड्यपातादिभ्योऽथवा पुनः । अशीतावनुराधासु, ज्येष्ठे
"मङ्गलवासरे ॥ ३५ ।। बाल्यप्रवासी करात्मा, शूरः पिङ्गललोचनः । परदाररतो मानी, निष्ठुरः खजने जने ॥ ३६ ॥ साहसावाप्त| "लक्ष्मीको, जनन्यामपि दुष्टधीः । धूर्तश्चौरोऽफलारम्भी, वृश्चिकोद्भूतमानवः ॥ ३७ ॥ स चेचौराहिशस्त्रानो, म्रियेताष्टादशाब्दकः । "पञ्चविंशतिको वापि, ततो जीवति सप्ततिम् ।। ३८ ॥ शूरः सत्यो धिया युक्तः, सात्त्विको जननन्दनः । शिल्पविज्ञानसंयुक्तो, ध"नाढ्यो वरभार्यकः ॥ ३९ ॥ मानी चारित्रसंपन्नो, ललिताक्षरभाषकः । तेजस्वी स्थूलदेहश्च, कुलन्नो धनुजातकः ॥ ४० ॥ स चो|"त्पत्तिदिनानो चेम्रियेताष्टादशे दिने । ततो जीवति वर्षाणां, किलासौ सप्तसप्ततिम् ।। ४१ ॥ कुजनेष्टो वशः स्त्रीणां, पण्डितः पार| "दारिकः । गीतज्ञो लाञ्छनी गुह्ये, पुत्राढ्यो माल्यवत्सलः ॥ ४२ ॥ धनी त्यागी सुरूपश्च, शीतालुभूरिवान्धवः । परिचिन्तितसौ
"ख्यश्च, संजातो मकरे नरः ॥ ४३ ॥ म्रियते विंशतौ नो चेत्ततः शूलेन सप्ततौ । शनैश्चरे भाद्रपदे, जीवितं स विमुञ्चति ॥ ४४ ॥ | "दाताऽलसः कृतघ्नश्च, गजेन्द्रतुरगखनः । शालूरकुक्षिनिर्भीको, धनभागी सशक्तिकः ॥ ४५ ॥ स्तब्धदृष्टिश्चलो हस्ते, मानविद्याकृतो- ॥६१०॥ "द्यमः । पुण्याढ्यः स्नेहहीनश्च, कुम्भे जातो भवेन्नरः ॥ ४६॥ स चेदष्टादशे वर्षे, व्याघेण न हतस्ततः । जीवेदशीतिं वर्षाणां, चतु-1
Jan Education Inte
For Private Personal use only
www.jainelibrary.org