SearchBrowseAboutContactDonate
Page Preview
Page 254
Loading...
Download File
Download File
Page Text
________________ उपमितौ स.७-प्र. ॥ २८ ॥ पञ्चाशत्को म्रियेतासौ, यदिवा शतिको मधौ । मघासु जीवितं मुञ्चेत् , पुण्यक्षेत्रे शनैश्चरे ॥२९॥ विलासिनीजनाबाददा- राश्यादि|"यको धनपूरितः । दाता दक्षः कविर्वृद्धभावे धर्मपरायणः ॥ ३० ॥ सर्वलोकप्रियो नाट्यगान्धर्वव्यसने रतः। प्रवासशीलः स्त्रीदुःखी, जन्मिनां "कन्याजातो भवेन्नरः ॥ ३१ ॥ त्रिंशत्को म्रियते शस्त्राजलाद्वा यदिवा पुनः । अशीतौ मूलनक्षत्रे, वैशाखे बुधवासरे ॥ ३२ ॥ अस्था-18 गुणागुणाः "नरोषणो दुःखी, स्फुटभाषी क्षमान्वितः । चलाक्षश्चललक्ष्मीको, गृहे दर्शितविक्रमः ॥ ३३ ॥ वाणिज्यदक्षो देवानां, पूजको मित्रव| "त्सलः । प्रवासी सुहृदामिष्टस्तुलाजातो भवेन्नरः ॥ ३४ ॥ म्रियेत विंशतौ कुड्यपातादिभ्योऽथवा पुनः । अशीतावनुराधासु, ज्येष्ठे "मङ्गलवासरे ॥ ३५ ।। बाल्यप्रवासी करात्मा, शूरः पिङ्गललोचनः । परदाररतो मानी, निष्ठुरः खजने जने ॥ ३६ ॥ साहसावाप्त| "लक्ष्मीको, जनन्यामपि दुष्टधीः । धूर्तश्चौरोऽफलारम्भी, वृश्चिकोद्भूतमानवः ॥ ३७ ॥ स चेचौराहिशस्त्रानो, म्रियेताष्टादशाब्दकः । "पञ्चविंशतिको वापि, ततो जीवति सप्ततिम् ।। ३८ ॥ शूरः सत्यो धिया युक्तः, सात्त्विको जननन्दनः । शिल्पविज्ञानसंयुक्तो, ध"नाढ्यो वरभार्यकः ॥ ३९ ॥ मानी चारित्रसंपन्नो, ललिताक्षरभाषकः । तेजस्वी स्थूलदेहश्च, कुलन्नो धनुजातकः ॥ ४० ॥ स चो|"त्पत्तिदिनानो चेम्रियेताष्टादशे दिने । ततो जीवति वर्षाणां, किलासौ सप्तसप्ततिम् ।। ४१ ॥ कुजनेष्टो वशः स्त्रीणां, पण्डितः पार| "दारिकः । गीतज्ञो लाञ्छनी गुह्ये, पुत्राढ्यो माल्यवत्सलः ॥ ४२ ॥ धनी त्यागी सुरूपश्च, शीतालुभूरिवान्धवः । परिचिन्तितसौ "ख्यश्च, संजातो मकरे नरः ॥ ४३ ॥ म्रियते विंशतौ नो चेत्ततः शूलेन सप्ततौ । शनैश्चरे भाद्रपदे, जीवितं स विमुञ्चति ॥ ४४ ॥ | "दाताऽलसः कृतघ्नश्च, गजेन्द्रतुरगखनः । शालूरकुक्षिनिर्भीको, धनभागी सशक्तिकः ॥ ४५ ॥ स्तब्धदृष्टिश्चलो हस्ते, मानविद्याकृतो- ॥६१०॥ "द्यमः । पुण्याढ्यः स्नेहहीनश्च, कुम्भे जातो भवेन्नरः ॥ ४६॥ स चेदष्टादशे वर्षे, व्याघेण न हतस्ततः । जीवेदशीतिं वर्षाणां, चतु-1 Jan Education Inte For Private Personal use only www.jainelibrary.org
SR No.600072
Book TitleUpmitibhava Prapancha Katha Uttararddha
Original Sutra AuthorSiddharshi Gani
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1920
Total Pages422
LanguageSanskrit
ClassificationManuscript
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy