SearchBrowseAboutContactDonate
Page Preview
Page 250
Loading...
Download File
Download File
Page Text
________________ उपमितौ ष. ६-प्र. ॥६०६॥ NAAMKARACHAR धारितं भवता?, हरिराजेनोक्तं-अलं ममानेन विमध्यमराज्येन, भदन्त! दाप्यतां मह्यमपीदमात्मीयमुत्तमराज्यं, सूरिराह-महाराज! सुन्दरं खलु, केवलं-यथैतैः साधुभिर्लब्धमिदं राज्यं नरोत्तम !। तथैव लभ्यते नूनं, नापरं लाभकारणम् ॥ ६८४ ।। एतेऽप्यस्मिन् मयाऽऽख्याते, स्वराज्येऽतिमनोहरे । अत्यन्तसस्पृहा जातास्तल्लाभार्थ यथा भवान् ॥ ६८५ ॥ ततो मयोदिता भूप!, पूर्वमेते सुसाधवः । यथा भागवतीं दीक्षा, विना नैतदवाप्यते ।। ६८६ ॥ ततोऽमीभिः प्रपन्ना सा, दीक्षा कल्मषनाशिनी । प्राप्तं च तन्महाराज्यं, सुखसम्भारकारणम् ।। ६८७ ॥ अतस्तवापि यद्यस्ति, तत्र वाञ्छा नरेश्वर! । राज्ये तद्गृह्यतामेषा, दीक्षा भागवती त्वया ।। ६८८ ।। हरिराजेनोक्तं-एतावन्मात्रतो नाथ!, सुखसन्दोहदायकम् । यद्यप्येते महाराज्यं, तत्ततः किं विलम्ब्यते! ॥ ६८९ ॥ तद्दीयतां प्रसादेन, मह्यमेषा लघु त्वया । नाथ! भागवती दीक्षा, मा विलम्बो विधीयताम् ॥ ६९० ॥ ततः सूरिस्तदाकर्ण्य, हर्षविस्फारितेक्षणः । हरिं| प्रत्याह चारूक्तं, चारु चारु नरेश्वर! ६९१ ॥ तथाहि-इदं विज्ञाय सद्राज्यं, दीक्षालभ्यं सुखप्रदम् । कस्तां सकर्णो नादाय, स्तोकेन बहु हारयेत् ।। ६९२ ।। योग्यस्त्वमसि दीक्षाया, भागवत्या न संशयः । अपात्रे न वयं कुर्मो, यत्रं तद् गृह्यतामियम् ॥ ६९३ ॥ ततस्तथेति भावेन, प्रतिपद्य गुरोर्वचः । सविवेकैः समालोच्य, समं मत्रिमहत्तमैः ॥ ६९४ ॥ निजराज्ये च संस्थाप्य, पुत्रं शार्दूलनाम कम् । दिनान्यष्ट जिनेन्द्राणां, प्रविधाय महोत्सवम् ॥ ६९५ ।। पूरयित्वाऽर्थिसङ्घातं, मानयित्वा गुरूनलम् । विधाय नगरानन्दं, कृत्वा | सर्व यथोचितम् ॥ ६९६ ॥ समं मयूरमजर्या, प्रधानैश्च नरेश्वरैः । तस्योत्तमगुरोः पार्श्वे, निष्क्रान्तो विधिपूर्वकम् ॥ ६९७ ॥ ततः |संप्राप्य तद्राज्यं, सततानन्दसुन्दरम् । मोदमानो महाभागो विजहार महीतले ।। ६९८ ॥ इतश्च-भद्रेऽगृहीतसङ्केते!, मैथुनेन समेयुषा । तेन सागरमित्रेण, नाटितोऽहमनेकधा ।। ६९९ ॥ नानारूपेषु देशेषु, ततोऽहं धनलोलुपः । क्लेशराशिनिमग्नात्मा, पर्यटामि पुनः पुनः ।। ७०० ।। अथान्यदा महारण्ये, पतितोऽहं सुभीषणे । उपविष्टः श्रमोपेतो, बिल्वपादपसन्निधौ ।। ७०१ ।। ततश्च तच्छाखा धनशेखरान्त्यावस्था For Private Jain Education inte (adjainelibrary.org Personal Use Only
SR No.600072
Book TitleUpmitibhava Prapancha Katha Uttararddha
Original Sutra AuthorSiddharshi Gani
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1920
Total Pages422
LanguageSanskrit
ClassificationManuscript
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy