SearchBrowseAboutContactDonate
Page Preview
Page 249
Loading...
Download File
Download File
Page Text
________________ उपमिती प. ६-प्र. च, तद्गुणैः संप्रवर्तते ॥ ६७१ ॥ किं च-तिष्ठन्ति दूरगास्तावदपरे तस्य सूनवः । मामेव हि महाराज!, तस्य पुत्रं विलोकय ॥६७२।।। आचार्यBायः कर्मपरिणामेन, दत्तराज्यस्ततः परम् । सिद्धान्तादिष्टसन्मार्गो, वैराग्याभ्याससंयुतः ॥६७३॥ कृतपूर्व क्रियो राज्ये, प्रविष्टस्तत्र सुन्दरे । स्योत्तमहतारिवर्गश्चारित्रधर्मसैन्यस्य पोषकः ॥ ६७४ ॥ सोऽहमेभिः समायुक्तः, सहायैर्बत साधुभिः । राज्यं भुखनिहायात, उत्तमो नाम त राजता त्सुतः ॥६७५।। त्रिभिर्विशेषकं ये गुणा यत्सुखं या च, विभूतिर्यच्च चेष्टितम् । मया निवेदितं पूर्व, तस्य पञ्चमभूपतेः ॥६७६॥ ते गुणास्तत्सुखं सा च, विभूतिस्तच्च चेष्टितम् । ममापीह महाराज!, संपन्नं नास्ति संशयः ॥ ६७७ ॥ (युग्मम् ) इदं हि राज्यं कुर्वाणो, भक्तिप्रज्ञैः सुरादिभिः । अहं गुणगणोपेत, इति धन्यतया स्तुतः ॥ ६७८ ॥ तथा-खसंवेदनसंसिद्धं, यदत्र परमं सुखम् । राज्ये मे तिष्ठतो भूप!, तत्तु वक्तुं न पार्यते ॥ ६७९ ॥ तथा-कोटयो रत्नराशीनामसंख्यातं च मे बलम् । चतुरङ्ग महाराज!, विभूतिरियमीदृशी ॥ ६८०॥ तथा यत्सिद्धान्तोदितं कृत्यं, कृतं तेन महात्मना । उत्तमेन तदेवाहं, करोमीति विचेष्टितम् ॥ ६८१ ॥ तत्कर्मपरिणामस्य, यथाऽहमधुनोत्तमः । जातः सुतस्तथाऽन्येऽपि, निकृष्टाद्या न संशयः ॥ ६८२ ॥ अविच्छिन्नप्रवाहेण, तद्राज्यमपरेऽपरे ।। | एकरूपमनेकेऽपि, युगपद् भुञ्जन्ति पार्थिवाः ॥ ६८३॥ ततो गृहीतभगवद्वचनभावार्थेनाभिहितं हरिनरेन्द्रेण-भदन्त! यद्येते भुवनो-II दीक्षादरविवरचारिणः सर्वेऽपि देहिनस्तस्य कर्मपरिणाममहाराजस्य सूनवः परमार्थेन यदि च तदन्तरङ्गं चित्तवृत्तिमहाभूमिराज्यं तेभ्यः सर्वेभ्यस्तेन कर्मपरिणामेन दीयते यच्च दत्तं सदेकरूपमपि पात्रविशेषादनेकरूपतया परिणमति नानारूपाणां च तेषां देहिनां विविधसुखदुःखहेतुत्वं प्रतिपद्यते तदेवं स्थिते वयमपि तस्य कर्मपरिणाममहाराजस्य सुता वर्तामहे, ततश्चास्माकमपि तद्राज्यमाभवत्येव, उत्तमसूरि| णाऽभिहितं-महाराज! सम्यग् निश्चितं, बाढमाभवत्येव तद्राज्यं भवतः, पालयसि च त्वं विमध्यमराज्यं, केवलं न लक्ष्यसि, यतः ॥६०५॥ साधयसि त्वं विभज्य रात्रिन्दिवं धर्मार्थकामलक्षणं परस्परमबाधया त्रिवर्ग, एतदेव च विमध्यमराज्यलक्षणं प्राग्व्याख्यातं तक नाव-1 I Jain Education in For Private Personal Use Only Mr.jainelibrary.org
SR No.600072
Book TitleUpmitibhava Prapancha Katha Uttararddha
Original Sutra AuthorSiddharshi Gani
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1920
Total Pages422
LanguageSanskrit
ClassificationManuscript
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy