________________
उपमिती प. ६-प्र.
च, तद्गुणैः संप्रवर्तते ॥ ६७१ ॥ किं च-तिष्ठन्ति दूरगास्तावदपरे तस्य सूनवः । मामेव हि महाराज!, तस्य पुत्रं विलोकय ॥६७२।।। आचार्यBायः कर्मपरिणामेन, दत्तराज्यस्ततः परम् । सिद्धान्तादिष्टसन्मार्गो, वैराग्याभ्याससंयुतः ॥६७३॥ कृतपूर्व क्रियो राज्ये, प्रविष्टस्तत्र सुन्दरे । स्योत्तमहतारिवर्गश्चारित्रधर्मसैन्यस्य पोषकः ॥ ६७४ ॥ सोऽहमेभिः समायुक्तः, सहायैर्बत साधुभिः । राज्यं भुखनिहायात, उत्तमो नाम त
राजता त्सुतः ॥६७५।। त्रिभिर्विशेषकं ये गुणा यत्सुखं या च, विभूतिर्यच्च चेष्टितम् । मया निवेदितं पूर्व, तस्य पञ्चमभूपतेः ॥६७६॥ ते गुणास्तत्सुखं सा च, विभूतिस्तच्च चेष्टितम् । ममापीह महाराज!, संपन्नं नास्ति संशयः ॥ ६७७ ॥ (युग्मम् ) इदं हि राज्यं कुर्वाणो, भक्तिप्रज्ञैः सुरादिभिः । अहं गुणगणोपेत, इति धन्यतया स्तुतः ॥ ६७८ ॥ तथा-खसंवेदनसंसिद्धं, यदत्र परमं सुखम् । राज्ये मे तिष्ठतो भूप!, तत्तु वक्तुं न पार्यते ॥ ६७९ ॥ तथा-कोटयो रत्नराशीनामसंख्यातं च मे बलम् । चतुरङ्ग महाराज!, विभूतिरियमीदृशी ॥ ६८०॥ तथा यत्सिद्धान्तोदितं कृत्यं, कृतं तेन महात्मना । उत्तमेन तदेवाहं, करोमीति विचेष्टितम् ॥ ६८१ ॥ तत्कर्मपरिणामस्य, यथाऽहमधुनोत्तमः । जातः सुतस्तथाऽन्येऽपि, निकृष्टाद्या न संशयः ॥ ६८२ ॥ अविच्छिन्नप्रवाहेण, तद्राज्यमपरेऽपरे ।। | एकरूपमनेकेऽपि, युगपद् भुञ्जन्ति पार्थिवाः ॥ ६८३॥ ततो गृहीतभगवद्वचनभावार्थेनाभिहितं हरिनरेन्द्रेण-भदन्त! यद्येते भुवनो-II दीक्षादरविवरचारिणः सर्वेऽपि देहिनस्तस्य कर्मपरिणाममहाराजस्य सूनवः परमार्थेन यदि च तदन्तरङ्गं चित्तवृत्तिमहाभूमिराज्यं तेभ्यः सर्वेभ्यस्तेन कर्मपरिणामेन दीयते यच्च दत्तं सदेकरूपमपि पात्रविशेषादनेकरूपतया परिणमति नानारूपाणां च तेषां देहिनां विविधसुखदुःखहेतुत्वं प्रतिपद्यते तदेवं स्थिते वयमपि तस्य कर्मपरिणाममहाराजस्य सुता वर्तामहे, ततश्चास्माकमपि तद्राज्यमाभवत्येव, उत्तमसूरि| णाऽभिहितं-महाराज! सम्यग् निश्चितं, बाढमाभवत्येव तद्राज्यं भवतः, पालयसि च त्वं विमध्यमराज्यं, केवलं न लक्ष्यसि, यतः
॥६०५॥ साधयसि त्वं विभज्य रात्रिन्दिवं धर्मार्थकामलक्षणं परस्परमबाधया त्रिवर्ग, एतदेव च विमध्यमराज्यलक्षणं प्राग्व्याख्यातं तक नाव-1
I
Jain Education in
For Private Personal Use Only
Mr.jainelibrary.org