SearchBrowseAboutContactDonate
Page Preview
Page 245
Loading...
Download File
Download File
Page Text
________________ न उपमिती प. ६-प्र. वरिष्ठचरितम् ॥६०१॥ यन्ति यतो गणम् । ततस्ते विश्रुता लोके, नाम्नेति गणधारिणः ॥ ६०१ ॥ ततस्तेन वरिष्ठेन, तैरात्मगणधारिभिः । उपकारीति विज्ञाय, स सिद्धान्तो निरूपितः ।। ६०२ ॥ अथोपलभ्य सिद्धान्त, राजादेशेन सादरम् । समारयन्ति ते तस्य, शरीरमतिसुन्दरम् ॥ ६०३ ॥ ततश्चाङ्गान्युपाङ्गानि, संस्कृत्य कृतनिश्चयाः । संस्थापयन्ति ते तस्य, सज्जानि गणधारिणः ।। ६०४ ॥ एवं च स्थिते-सोऽजरामररूपोऽपि, सिद्धान्तः परमार्थतः । लोके प्रसिद्धिमायातो, वरिष्ठेनैष कारितः ॥ ६०५ ॥ नोपदेष्टा वरिष्ठस्य, तेनासौ राज्यसाधने । निजज्ञानबलेनैव, तद्राज्यं तेन साधितम् ।। ६०६ ।। निरपेक्षो महाभागः, स वरिष्ठो नरेश्वरः । तदा परोपदेशानां, संजातो निजवीर्यतः ॥ ६०७ ॥ किं च–स कर्मपरिणामेन, यादृशो जनितो नृपः । तत्ते निवेदयिष्येऽहं, विज्ञातं लोकवार्तया ।। ६०८॥ स हि ! "भगवान् वरिष्ठो नरेन्द्रः सकलकालं परार्थव्यसनी उपसर्जनीकृतस्वार्थ उचितक्रियावान् देवगुरुबहुमानी दैन्यहीनहृदयः सफलारम्भी "कृतज्ञाता परमेश्वरो दृढानुशयविकलोऽत्यन्धधीरगम्भीराशयः, अवज्ञाऽस्य परीषहेषु न भयमुपसर्गेषु न चिन्तापीन्द्रियवर्गे न गण| "नापि महामोहादिशब्रुवर्गे सात्मीभावश्चारित्रधर्मराजादिके निजबले अभिरति वनोपकारकरणे” अन्यच्च-प्रविष्टस्य महाराज्ये, तत्र तस्य महीपतेः । संजाते च जनानन्दे, हतेषु चरटादिषु ॥ ६०९॥ राज्यं परिणतं दिव्यं, भुजतः सततोत्सवम् । बहिरङ्गा समुद्भूता, भूतिर्या तां निबोध मे ॥ ६१० ॥ लसकिरीटकेयूरहारकुण्डलभूषिताः । द्योतिताशेषदिक्चक्राः, शक्रास्तस्य पदातयः ॥ ६११ ॥ इदं त्रिभुवनं देव!, सदेवमनुजासुरम् । तदा वरिष्ठराजस्य, सर्व किङ्करतां गतम् ।। ६१२ ॥ याऽत्र त्रिभुवने देव!, विभूतिः सा महात्मनः । तस्य सर्वापि संपन्ना, किं तु तस्यां स निःस्पृहः ॥ ६१३ ॥ नगर्या निवृतो येन, मार्गेण स नरेश्वरः । प्रस्थितस्तं समस्तेभ्यो, जन्तुभ्यो देशयत्यलम् ॥ ६१४ ॥ तं च देशयतस्तस्य, तैर्भक्तिभरनिर्भरैः । सुरासुरनरैर्देव!, यत्कृतं तन्निवेदये ।। ६१५ ॥ राजतस्तपनीयायश्चि इ. म. ५१ Jan Education in For Private Personal use only
SR No.600072
Book TitleUpmitibhava Prapancha Katha Uttararddha
Original Sutra AuthorSiddharshi Gani
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1920
Total Pages422
LanguageSanskrit
ClassificationManuscript
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy