________________
उपमितौ
प. ६-प्र. ॥ ६०० ॥
Jain Education In
भुङ्क्ते राज्यस्य सत्फलम् ॥ ५८३ ॥ अन्यच्च — देव ! मयाऽऽकर्णितं यथा तस्यां निर्वृतौ नगर्यान मृत्युर्न जरा नार्तिर्न शोको नारतिर्न भीः । न बुभुक्षा पिपासा च न च केचिदुपद्रवाः ॥ ५८४ ॥ किं तर्हि ? - स्वाभाविकं निराबाधं, स्वाधीनमुपमातिगम् । अनन्तं योगिगम्यं च सुखमेव हि केवलम् ॥ ५८५ ॥ ततश्च — एवं तत्पालितं तेन, राज्यमुत्तमभूभुजा । येन तस्यां स संप्राप्तो, जातश्चिन्ताविवर्जितः ॥ ५८६ ॥ अन्यच्च — यो राज्यदाता प्रागासीत्पिता चोचमभूपतेः । स कर्मपरिणामाख्यस्तेन जित्वा निराकृतः ।। ५८७ ॥ यद्भुक्तेः सा ह्यतिक्रान्ता, पुरी यामुत्तमो गतः । ततश्चन कर्मपरिणामाय, ढौकमप्येष यच्छति ॥ ५८८ ॥ किं तर्हि ? - अनन्तानन्दस्त्रद्वीर्यज्ञानदर्शनपूरितः । सततं मोदते धन्यस्तस्यां निःशेषितक्रियः ॥ ५८९ ॥ चित्तवृत्तिमहाराज्ये, फलमेतत्सुपालिते । यदनन्तं |भवेत्कालमवस्थानं हि निर्वृतौ ।। ५९० ।। तदेवं देव ! तद्राज्यं, परिपाल्य विधानतः । संप्राप्तो निर्वृतौ पुर्यामुत्तमः स महीपतिः || ५९१ || अथ षष्ठे पुनर्वर्षे, तत्र राज्ये नियोजितः । वरिष्ठो नाम राजेन्द्रः, स्वपुत्रस्तेन भूभुजा ॥ ५९२ ॥ विहितं घोषणं देशे, डिण्डिमेन यथाक्रमम् । पर्यालोचादयो भावाः, प्रवृत्ताश्च महीभुजाम् ॥ ५९३ ॥ अथ निश्चित्य तद्रूपं, महामोहादितस्कराः । निरानन्दा निराटोपाः, संजाता मृतकल्पकाः ॥ ५९४ ॥ हृष्टाश्चारित्रधर्माया, मुदितं साधुमण्डलम् । संजातं च खदेशेषु, महावर्धनकं परम् ।। ५९५ ।। यचोतमस्य संपन्नो, वृत्तान्तो राज्यसाधने । स एव च वरिष्ठस्य, विशेषस्तु निगद्यते ॥ ५९६ ॥ आसीत्परिचयस्तस्य सिद्धान्तेन पुरा मुहुः । विहितं तद्वचस्तेन, वरिष्ठेन सुमेधसा ॥ ५९७ ॥ केवलं त्विदमासाद्य, राज्यं तेन महात्मना । न पृष्टः किंचिदप्येष, सिद्धान्तो | राज्यसाधनम् ॥ ५९८ यतः स्वत एव विजानीते, सर्वा राज्यस्थितिं किल । स वरिष्ठो महाभागो, नान्यस्तस्योपदेशकः ।। ५९९ ॥ अन्य – सौराज्ये निजवीर्येण विहिते तेन भूभुजा । बहिरङ्गा महात्मानो, जातास्तस्य पदातयः || ६०० ॥ बहिरङ्गपदातीनां, धार
For Private & Personal Use Only
उत्तमचरितफलम्
वरिष्ठचरितम्
॥ ६०९ ॥
www.jainelibrary.org