SearchBrowseAboutContactDonate
Page Preview
Page 241
Loading...
Download File
Download File
Page Text
________________ प्रवेश उपमितौर "तपश्चरणं विधातव्योऽनवरतं पञ्चविधः स्वाध्यायः प्रणिधेयं परमेश्वरे सततमन्तःकरणं वर्तितव्यं समितिगुप्तिपरिपूतेन मार्गेण परिसो-IA अन्तरङ्गप. ६-प्र. | "ढव्याः क्षुत्पिपासादयः परीषहाः तितिक्षितव्या दिव्याद्युपसर्गाः अभ्यसनीयं धीधृतिस्मृतिबलाधानं यतितव्यमसपत्नयोगेषु", एवं हि कुर्वतो नृपतेर्भवति तत्र राज्ये प्रवेशः, तद्भवताऽप्येवं तत्र प्रवेष्टव्यं, उत्तमेनोक्तं यदाज्ञापयति नाथः, सिद्धान्तेनोक्तं वत्स! यद्येवं ॥५९७॥ ततो भविष्यति तत्र राज्ये तव प्रवेशः, केवलं प्रहीतव्यस्त्वयाऽयमन्तरङ्गोऽभ्यासनामा स्वाङ्गिकः सहायः, तथा चारित्रधर्मसैन्यादागमिध्यति ते वैराग्याभिधानो द्वितीयः सहचरः, ततस्ताभ्यामभ्यासवैराग्याभ्यां सहितेन भवता तत्र राज्ये प्रवेष्टव्यं, "निरोद्धव्यो महामो- | अभ्यास"हादिसैन्यस्य यत्नतो बहिःप्रचारः निहन्तव्या यथादर्श बलान्निर्गच्छन्तस्तत्सैनिकाः संधीरणीयं चारित्रधर्मसैन्यं स्थिरीकर्तव्या चित्तवृ- वैराग्य"त्तिराज्यभूमिः प्रवर्तितव्या मैत्रीमुदिताकरुणोपेक्षाभिधानाश्चतस्रो महादेव्यः, ततः समप्रसामग्रीकेण सता पूर्वद्वारेण प्रवेष्टव्यं तत्र राज्ये महिमा "भवता, तस्य च वामे दिग्भागे महामोहादिसैन्याधारभूतानि सर्वाण्यपि प्रामनगराकरपर्वतनद्यादीनि प्रतिवसन्ति दक्षिणे तु दिग्भागे | | "चारित्रधर्मसैन्यस्य सम्बन्धीनि प्रामादीनि विद्यन्ते, सर्वाधारा पुनस्तेषां चित्तवृत्तिर्महाटवी वर्तते, तस्याश्च पर्यन्ते पश्चिमे दिग्भागे | | "विद्यते निवृति म नगरी, सा हि तां महाटवीमतिलछ्य व्यवस्थिता, तां च निर्वृतिनगरी प्राप्तस्य ते परिपूर्ण भविष्यत्यस्य राज्यस्य | "फलं, अतस्तद्गमनार्थमेव प्रस्थानं विधेयं, न कर्तव्योऽन्यत्र भवता प्रतिबन्धः, गन्तव्यं च तस्यां नगर्यामनवरतप्रयाणकैश्चित्तवृत्तिमध्य अध्यव सायदः "भागवर्तिनाऽत्यन्तप्रगुणेन महामोहादिसैन्यास्पृष्टेन चारित्रधर्मादिसैन्यातिवल्लभेन सततमीदासीन्यनामकेन महाराजमार्गेण, इतश्चादा-|| | "वेवास्ति तावदध्यवसायो नाम महाइदः, स यदा पङ्ककलुषो भवति तदा प्रकृत्यैव महामोहाविसैन्यं पोषयति चारित्रधर्मानीकं तुम | "पीडयति, यदा पुनः प्रसन्नतया स्वस्थो भवति तदा सोऽध्यवसायमहाइदश्चारित्रधर्मसैन्यं तत्स्वभावतया यति महामोहादिबलं तुम en Education RTE For Private sPersonal use Only w.jainelibrary.org
SR No.600072
Book TitleUpmitibhava Prapancha Katha Uttararddha
Original Sutra AuthorSiddharshi Gani
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1920
Total Pages422
LanguageSanskrit
ClassificationManuscript
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy