________________
उपमितौ प. ६-प्र.
चरितं
यावन्नाक्रामति प्राज्यं
॥५९३॥
च तद्राज्यं, कि राज्यं च, पालयत्यन्तधर्माया,
25
ॐॐ55
पालकः । आस्माकीनं पुनः सैन्यं, बाधते नात्र संशयः॥ ५०३ ॥ बहिर्भूतः स्वसैन्यस्य, यद्येष परिपालनम् । कुर्यात्तथापि नास्माकं, विमध्यसभवेदत्यन्तबाधकः ॥ ५०४ ॥ अस्यापि च तदेवात्र, बहिष्करणकारणम् । दृष्ट्या सह यदस्माभिरधमस्य कृतं पुरा ॥ ५०५ ॥ अकालहीनं भो देव!, तत्तदेव विधीयताम् । यावन्नाकामति प्राज्य, राज्यमेष विमध्यमः॥५०६॥युग्मम् । एवं भवतु तेनोक्ते, महामोहमहीभुजा ।
बहिष्कृतः स तैश्चौरैः, सर्वैदृष्टिपुरःसरैः ।। ५०७ ॥ वशीकृतं च तद्राज्यं, किं तु नात्यन्तपीडितम् । चारित्रधर्मसैन्यं च, मनागेतैरपे४क्षितम् ॥ ५०८ ॥ स तु राजा बहिर्भूतो, मानसन्मानपूजनैः । तदात्मसैन्यं राज्यं च, पालयत्यन्तराऽन्तरा ॥ ५०९॥ प्रविभागेण:
संस्थाप्य, सोऽहोरात्रं क्षणे क्षणे । धत्ते धर्मार्थकामेषु, कार्य कालोचितं सदा ॥ ५१०॥ तेऽपि चारित्रधर्माद्या, मनागाप्यायितास्तथा। तेन राज्ञा न कुर्वन्ति, शोकाक्रन्दनरोदनम् ॥ ५११ ॥ राजानो ब्राह्मणाद्याश्च, ये सदाचारवर्तिनः । त्रिवर्गसाधनोयुक्तास्तेषां रूपं भजत्यसौ ॥ ५१२ ॥ अथ तत्तादृशं कुर्वन्निजराज्यं स पार्थिवः । जनमध्ये गतः श्लाघां, धन्योऽयं पुण्यकर्मकः ॥ ५१३ ॥ स कर्मपरिणामाख्यो, यः पिता तस्य भूपतेः । असावपि मनाक तुष्टो, दृष्ट्वा तत्तस्य चेष्टितम् ॥ ५१४ ॥ ततस्तं पशुसंस्थाने, कदाचित्सुखकारणे । कदाचिन्मानवावासे, नगरे सुखपूरिते ।। ५१५ ॥ कदाचिच्च सुखोपेते, नगरे विबुधालये । प्रापयत्येष राजेन्द्रो, मयेत्याकर्णितं तदा ॥ ५१६ ॥ युग्मम् । अथातीते पुनस्तत्र, भुक्तराज्ये विमध्यमे । जातोऽन्तरङ्गराज्येऽसौ, मध्यमो नाम भूपतिः ॥ ५१७ ॥ विहितं घोषणं मध्यमजातः, पर्यालोचो महीभुजाम् । निवेदिताश्च तस्यापि, गुणास्तेनैव मत्रिणा ॥ ५१८ ॥ कथं ?-अयं राजा महाराज!, मध्यमः सत- चरितं तोद्यतः । धर्मार्थकाममोक्षेषु, पुरुषार्थेषु भावतः ॥ ५१९ ॥ परमार्थ तथाप्येकं, मन्यते मोक्षमजसा । तद्धेतुभूतं धर्म च, न प्रसक्तो- ५९३॥ |ऽर्थकामयोः ॥ ५२० ॥ उदारसत्त्वविरहात्केवलं धनकामयोः । प्रवृत्तिं कुरुते नित्यं, तदोषांश्चिन्तयन्नपि ॥ ५२१ ॥ बन्धुपुत्रकलत्रा
Jan Education in
For Private Personal use only
jainelibrary.org