________________
वृत्तं
उपमितौ
शेषजनं न बुध्यते ॥ ३९९ ॥ तदिदं बत जातमुत्तमं, सुखकरमद्य निकृष्टराज्यकम् । खादत पिबताथ गायत, प्रसभं नृत्यत चारु है। निकृष्टाप. ६-अ. 18 जनाः! ॥४०॥ एवं च तेषु भिल्लपल्लिप्रायेषु महामोहसम्बन्धिषु नगरप्रामाकरादिषु प्रवृत्तं महावर्धनकं कारिता हट्टशोभा समुच्छ्रायिता।
दिपुरुषष३५८७॥
ध्वजपताकाः प्रभविष्याम इति समुल्लसिता घातिकर्मचरटाः हरिष्याम इति परितुष्टा इन्द्रियतस्कराः लूषयिष्याम इति प्रमोदिताः कषायलूषकाः लुण्टयिष्याम इति हृष्टा नोकपायलुण्टाकाः उपप्लावयिष्याम इति समानन्दिताः परीपहचारभटाः विलासयिष्याम इति विजम्भिता उपसर्गदुष्टभुजङ्गाः उपहसिष्याम इति तरलिताः प्रमादषिङ्गलोकाः, अपि च येऽन्यदापि मदेनान्धा, महामोहादयः सदा । निकृष्टराज्ये संजाते, किं किं किं ते न कुर्वते ? ॥ ४०१ ॥ तदिदं तावदाख्यातं, महामोहादिचेष्टितम् । चारित्रधर्मसैन्येऽपि, यज्जातं तन्निबोध मे ॥ ४०२ ॥ तेऽपि चारित्रधर्माद्याः, श्रुत्वा तां राज्यघोषणाम् । कीदृक् स्यादेष राजेति, पालोचमुपागताः ॥ ४०३ ॥ सद्बोधमश्रिणा प्रोक्तं, देव! विज्ञातमेव ते । निकष्टस्यास्य यत्रूपमेकान्तेन दुरात्मनः ॥ ४०४ ॥ अयं दुरात्मा राज्यस्य, नामाप्यस्य न | |बुध्यते । न चास्मान् गणयत्येष, शत्रुभूतांश्च मन्यते ॥ ४०५ ॥ पक्षपातान्महामोहसाधनं वर्धयत्यलम् । खराज्यलोकदेशानां, वार्तामपि न पृच्छति ॥ ४०६ ॥ ततश्च-एकं तावत्पराभूता, महामोहादिभिर्वयम् । द्वितीयमीदृशो राजा, दैवो दुर्बलघातकः ।। ४०७ ॥ एवं च स्थिते-निकृष्टराज्यं देवेदं, यज्ञातं देवदोषतः । अहो प्रलयकालोऽयं, जातोऽस्माकं न संशयः ॥ ४०८ ॥ तदाकर्ण्य महामत्रिवचनं ते नरेश्वराः । सलोकास्तत्क्षणादेव, विद्राणवदनाः स्थिताः ॥ ४०९ ॥ यादृशो बन्धुवर्गे खे, मृते लोकस्य वल्लभे । संजायते
महाशोको, दैन्यवैक्लव्यदारुणः ॥४१०॥ निकृष्टराज्ये संजाते, श्रुत्वा सद्बोधभाषितम् । चारित्रधर्मलोकानां, जातस्तादृश एव भोः ॥४११॥ 8 युग्मम् । तथा-चारित्रधर्मराजस्य, वर्तन्ते यानि भुक्तिषु । तेषु सात्त्विकचित्तादिपुरेषु बत भूरिषु ॥ ४१२ ॥ निरानन्दा निराटोपास्ते
नरेश्वराः । सलाकोत, यात विशेषत: महामोहादिभिर्वयम् महामोडसाधनं वर्षयत्वक इरात्मा राज्यस्य
Jain Education international
For Private & Personel Use Only
T
ww.jainelibrary.org