________________
उपमितौ प.६-प्र.
॥५८३॥
“सश्चरटाः सन्तीन्द्रियनामानस्तस्कराः परिभ्रमन्ति कषायरूपा लूषकाः विचरन्ति नोकषायाख्या लुण्टाकाः उपप्लवन्ते परीषहाह्वाश्चार- राज्यस्य "भटाः संभवन्त्युपसर्गाभिधाना दुष्टभुजङ्गाः विलसन्ति प्रमादनामकाः षिङ्गाः” तेषां च सर्वेषां द्वौ भ्रातरौ सर्वप्रधानौ-कर्मपरि- |सुखदुःखणामो महामोहश्च, एतौ चात्यन्तदर्पिष्ठी, समृद्धौ रणशालिनौ । चतुरङ्गबलोपेतौ, भटकोटिभिरावृतौ ॥ ३६५ ॥ ततश्चेमौ मन्येते,
हेतुता यदुत-कोऽयं संसारिजीवोऽत्र, को वा चारित्रधर्मकः । आवयोर्भुक्तिभूरेषा, चित्तवृत्तिर्महाटवी ॥ ३६६ ॥ अस्मदीयमिदं राज्यं, नास्त्यन्यः परिपन्थिकः । स कर्मपरिणामाख्यस्ततो राजा व्यवस्थितः ॥ ३६७ ॥ निवेशितानि राजसचित्ततामसचित्तरौद्रचित्तपुरादीनि | भिल्लपल्लिप्रायाणि नानाविधनगराणि, प्रस्थापितस्तेषु महामोहनरेन्द्रः समर्पितं तस्य चतुरङ्गं बलं व्यवस्थापिता समस्ता राज्यनीतिः न्यस्तः समस्तोऽपि महामोहे राज्यभारः, स्वयं पुनरसौ कर्मपरिणामः सह महादेव्या कालपरिणत्या मनुजगतौ संसाराभिधानं नाटकं पश्यन्नास्ते, केवलं स कर्मपरिणामो जानन्निव संसारिजीवमहाराजवीर्यमाकलयन्निव चारित्रधर्मप्रतिनायकसामर्थ्य लक्षयन्निव सद्बोधमश्रिमशक्ति र परिच्छिन्दन्निव सम्यग्दर्शनमहत्तमबलं निश्चिन्वन्निव सन्तोषतत्रपालव्यवसायं पश्यन्निव शुभाशयाद्यनेकभटकोटियुक्तचतुरङ्गबलोत्साहं ना-13 त्यन्तनिरपेक्षः संसारिजीवराज्येऽपेक्षते चायतिं कुरुते चारित्रधर्मादीनामनुवर्तनं दर्शयत्यात्मभावं वर्धयति प्रीतिं संपादयति कानिचि-11 सुन्दरप्रयोजनानि, ततस्तैरपि चारित्रधर्मादिभिर्मध्यस्थोऽयमितिकृत्वा गृहीतोऽसौ कर्मपरिणामः स्वामिबुद्ध्या, जातः संसारिजीवम-IN हाराजस्यापि प्रष्टव्यस्थाने, महामोहः पुनर्निजभुजबलावलेपेन संसारिजीवं चारित्रधर्मादिकं तावदलं न तृणतुल्यं मन्यते, ततो "यावन्न "जानीते संसारिजीवस्तदात्मीयं महाराज्यं न लक्षयति तचतुरङ्गं महाबलं न वेदयते तां महासमृद्धिं नो कलयत्यात्मनः परमेश्वरता ॥ ५८३॥ "तावदसौ महामोहो लब्धावसरश्चरटवृन्दपरिकरितः समाजामति समस्तां तां राजभुक्तिं स्वीकरोति निःशेषनगरपामाकरादीन् विलसति
Jain Education Inter
For Private & Personel Use Only
How.jainelibrary.org