SearchBrowseAboutContactDonate
Page Preview
Page 222
Loading...
Download File
Download File
Page Text
________________ RE धनशेखरदशा उपमितौ। मृगनाथेन, कथंचिन्न मृतस्तदा ॥३०६।। किं बहुना?-यद्यत्कृतं मया कर्म, तदानी धनकाम्यया । तत्तत्पुण्योदयाभावाद्विपरीतमुपस्थितम् प. ६-प्र. ॥ ३०७ ॥ किं वाऽपरं निगद्येत, बुभुक्षाक्षामकुक्षिणा । भिक्षापि च न लब्धाऽहो, मया पुण्योदयं विना ।। ३०८॥ ततो विषादमापन्नः, सर्वकर्मपराङ्मुखः । स्थितोऽहं मौनमालम्ब्य, कृत्वा पादप्रसारिकाम् ॥ ३०९ ॥ ततः स सागरो भद्रे !, ममोत्साहविधित्सया । हितो॥५७८॥ पदेशदायीति, तवाहमिति जल्पितः ।। ३१० ।। उक्तं च तेन सागरेण, यथा-न विषादपरैरर्थः, प्राप्यते धनशेखर!। अविषादः श्रियो मूलं, यतो धीराः प्रचक्षते ॥३११॥ ततः सर्वथा विषादं विरय्य प्रतिकूलेऽपि विधौ पुरुषः पुरुषकारेण धनमुपार्जयन्नेव पौरुषं लभते नान्यथा, किं बहुना?-अलीकमपि गदित्वा परमपि मुषित्वा मित्रद्रोहमपि कृत्वा मातरमपि हत्वा पितरमपि व्यापाद्य सहोदरमपि निपात्य भगिनीमपि विनाश्य बन्धुवर्गमपि मारयित्वा समस्तपातकान्यपि विधाय पुरुषेण सर्वथा धनं स्वीकर्तव्यं, यतः कृतपातकोऽपि पुरुषो धनी धनमाहात्म्यादेव पूज्यते लोकेन परिवार्यते बन्धुवर्गेण श्लाध्यते बन्दिवृन्देन बहुमन्यते विद्वज्जनेन गण्यते विशुद्धधार्मिकजनादपि 8 समर्गलतरो धार्मिक इति, ततो भो भो धनशेखर! विमुञ्च विषादं अवलम्बस्व धैर्य कुरु पुनर्धनार्जनोत्साहं पश्य मदीयवीर्य विधेहि | मामकमेनमुपदेशमिति,-ततोऽहं तेन चार्वङ्गि!, सागरेण दुरात्मना । एवं विधाय दुर्बुद्धिं, पातकेषु प्रवर्तितः ।। ३१२॥ कृतानि च मया तानि, नानादेशविचारिणा । यानि यान्युपदिष्टानि, तेन पापानि बन्धुना ॥ ३१३ ॥ केवलं पापकर्माणि, कुर्वतोऽप्यनिशं मम । न जातो धनगन्धोऽपि, भद्रे! पुण्योदयं विना ॥ ३१४ ॥ अन्यच्च-पुण्योदयविनिर्मुक्तो, मिथ्यामानेन सुन्दरि! । न गतः श्वशुरस्यापि, बकुलस्य गृहे तदा ॥ ३१५ ॥ किं च-स यौवनवयस्येन, युक्तो मैथुननामकः । मां तस्यामप्यवस्थायां, प्रेरयन्नेव तिष्ठति ॥ ३१६ ॥ P केवलं तवस्थं मां, पुण्योदयविवर्जितम् । नारी निर्धनमेकापि, काणाक्ष्णापि न वीक्षते ॥ ३१७ ॥ ततो दन्दह्यते चेतो, गाढं मे मैथुने-8 ५७८॥ 06-25 Jan Education Inter For Private Personel Use Only
SR No.600072
Book TitleUpmitibhava Prapancha Katha Uttararddha
Original Sutra AuthorSiddharshi Gani
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1920
Total Pages422
LanguageSanskrit
ClassificationManuscript
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy