SearchBrowseAboutContactDonate
Page Preview
Page 220
Loading...
Download File
Download File
Page Text
________________ उपमितौ प. ६- प्र. ॥ ५७६ ॥ Jain Education स्थितः ॥ २७६ ॥ ततो हरिकुमारस्तं देवं प्रणतमस्तकः । इत्थं विज्ञापयत्युचैर्मयि स्नेहपरायणः ॥ २७७ ॥ यथा - ममोपरि दया देव !, यद्यस्ति तव मानसे । ततः पादनतस्यायं वयस्यो मुच्यतां मम ॥ २७८ ॥ आकृष्टोऽहं त्वया देव !, कृतान्तवदनादिव । अतः प्रियवयस्यं मे, न देवो हन्तुमर्हति ॥ २७९ ॥ रहितस्य ममानेन, निष्फलं बत जीवितम् । धनं सुखं शरीरं च देव ! तन्मुच्यतामयम् ॥ २८० ॥ विज्ञातेऽपि महाभागो, मदीये खलचेष्टिते । तथापीदृक्षचित्तोऽसौ निर्विकारा साधवः ।। २८१ ।। स तु देवो महाकोपादाकर्ण्य हरियाचनाम् । मयि गाढतरं रुष्टस्तं प्रतीदमभाषत ॥ २८२ ॥ मुग्धोऽसि त्वं महाभाग !, गच्छाभिमतपत्तनम् । अहमस्यानुरूपं तु, करोम्येष दुरात्मनः ॥ २८३ ॥ ततश्चोल्ललमानेन, तत्रागाधे महोदधौ । आस्फोटितस्तथा भद्रे !, यथाऽवनितलं गतः ||२८४ ॥ ततस्तमोऽन्धपाताले, नरकेष्विव नारकः । स्थित्वाऽहं पुनरुद्भूतो, भद्रे ! पापेन कर्मणा ॥ २८५ ॥ स तु देवो मृतं मत्वा, मां स्वस्थानमुपागतः । वेलाकूले च संप्राप्तं, हरेः पोतद्वयं क्रमात् ॥ २८६ ॥ इतश्चानन्दनगरे, स केसरिनराधिपः । मृतो हरिकुमारेण, विज्ञातो जनवार्तया ॥ २८७ ॥ ततो हरिकुमारेण, शीघ्रं गत्वा सबान्धवम् । भद्रे ! तत्पैतृकं राज्यं, क्केशहीनमधिष्ठितम् ॥ २८८ ॥ यतो निवेदितो वसुमत्या समस्तोऽपि बान्धवानां कमलसुन्दरीवृत्तान्तः स्थापितः केशरिराजपुत्रतया हरिकुमारः ततोऽनुरक्ताः सर्वेऽपि हरिकुमारे लोकाः परिणतं राज्यं संजातो भूरिमण्डलाधिपतिर्निजपुण्यप्राग्भारेण समर्पितं च मदीयपितुर्हरिशेखरस्य तन्मामकं रत्नबोहित्थं हरिकुमारेणेति । अतश्चाहं तथा पातालतलादुन्मग्नस्ततः प्रेर्यमाणः शैलकूटविकटैः क्षारजलकल्लोलैरास्फोट्यमानो गुरुमत्स्यपुच्छ च्छटाघातैर्वध्यमानस्तनुकतन्तुजन्तुसन्तानैर्विलोलमानो धवलशङ्खकुलावलीमण्डले विमुह्यमानो घनविद्रुमवनगहनेषु जनितभयो विविधमकरजलमानुषविषधरनक्रचक्ररुल्लिख्यमानः कठिनकमठपृष्ठकण्टकैः कथंचित्कण्ठगतप्राणः सप्तरात्रेण संप्राप्तो जलघितीरं, आश्वासितः पवनेन लब्धा For Private & Personal Use Only धनशेखररक्षा हरिकुमार स्य राज्याभिषेकः ॥ ५७६ ॥ www.jainelibrary.org
SR No.600072
Book TitleUpmitibhava Prapancha Katha Uttararddha
Original Sutra AuthorSiddharshi Gani
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1920
Total Pages422
LanguageSanskrit
ClassificationManuscript
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy