SearchBrowseAboutContactDonate
Page Preview
Page 217
Loading...
Download File
Download File
Page Text
________________ उपमितौ प. ६-प्र. ॥५७३॥ वेष्टितो वरकुखरम् । आरूढो मित्रवृन्देन, वृतो लोकविलोकितः ।। २३१ ।। उद्दण्डपुण्डरीकेण, ध्रियमाणेन शक्रवत् । मयूरमजरीयुक्तो, विचचार पुरेऽखिले ॥ २३२ ॥ युग्मम् । ततश्च-जनानुरागमतुलं, हरौ वीक्ष्य दुराशया । संजातं नीलकण्ठस्य, चित्तं कालुष्यदूषितम् ।। २३३ ॥ चिन्तितं च ततस्तेन, वृद्धोऽहं पुत्रवर्जितः । अनुरक्तं हरौ सर्व, मम तवं सबान्धवम् ॥ २३४ ॥ एवं च व्यवस्थिते -बलादुत्तोल्य मामेष, वर्धमानो महाबलः । हरिहरिष्यते सर्व, मम राज्यं न संशयः ॥ २३५ ॥ तस्मान्नोपेक्षणीयोऽयं, गीतं नीतिविशारदैः । अर्धराज्यहरं भृत्यं, यो न हन्यात्स हन्यते ॥ २३६ ॥ अतः सुबुद्धिना सार्ध, पर्यालोच्य सुमत्रिणा । हरिं निपातयामीति, चित्ते तेनावधारितम् ॥ २३७ ॥ अथाहूय रहस्ये तं, सुबुद्धिं वरमत्रिणम् । स नीलकण्ठराजेन्द्रः, स्वाभिप्रायं न्यवेदयत् ॥ २३८ । स च तादृशवाक्येन, वाहत इवान्तरा । तथापि नीलकण्ठस्य, कृतवाननुवर्तनम् ॥ २३९ ॥ उक्तं च तेन सुबुद्धिमत्रिणा, यदुत-एवं विधीयतां देव!, यत्ते मनसि रोचते । अयुक्ते न प्रवर्तन्ते, बुद्धयो हि महात्मनाम् ॥ २४०॥ ततश्च-स सुबुद्धिर्नरेन्द्रश्च, कर्तव्यं हरिमारणम् । एवं संस्थाप्य सिद्धान्तं, खं खं गेहमुपागतौ ।। २४१ ।। अथावदातसद्बुद्धेः, सुबुद्धेर्मनसीदृशाः। तदा विकल्पाः संजातास्तच्छ्रुत्वा राजजल्पितम्॥२४२॥ धिग् धिग् भोगसुखासङ्ग, धिगज्ञानविजृम्भितम् । धिगहो राज्यलाम्पट्यं, कुविकल्पशतालयम् ॥ २४३ ॥ यदेष पूर्व देवस्य, जीवितादपि वल्लभः । जामाता भागिनेयश्च, हरिः सर्वगुणाकरः ॥ २४४ ।। अधुना वर्तते द्वेष्यो, वध्यः शत्रोः समर्गलः । तत्र भोगतृष्णान्ध्यं, विमुच्यान्यन्न कारणम् ॥ २४५ ॥ तथाहि-कथं विनीतः शुद्धात्मा, निर्लोभः पापभीरुकः । स हरिः स्वप्नकालेऽपि, हरेदेवस्य शासनम् ? ॥ २४६ ॥ तदयं राज्यमोहेन, मूढो राजा न संशयः । तथापि रक्षणीयो|ऽसौ, रत्नभूतो मया हरिः ॥ २४७ ॥ ततो दमनको नाम, स्वचेटस्तेन मन्त्रिणा । प्रच्छन्नं प्रहितस्तूर्ण, हरेर्वृत्तान्तसूचकः ।। २४८॥ 5555 सुबुद्धिना | ज्ञापन *॥५७३॥ For Private Personal Use Only Jan Education Interational www.jainelibrary.org
SR No.600072
Book TitleUpmitibhava Prapancha Katha Uttararddha
Original Sutra AuthorSiddharshi Gani
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1920
Total Pages422
LanguageSanskrit
ClassificationManuscript
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy