________________
उपमितौ ष. ६-प्र.
मैथुनाज्ञावर्तिता
॥ ५७२॥
ESSAR
कासङ्गं, कुर्वाणं मैथुनेच्छया । मामसौ वारयत्युच्चैः, सागरो धनलम्पटः ॥ २१३ ॥ इतो हि मैथुनस्याज्ञा, इतः सागरवारणम् । स है व्याघ्रदुस्तटीन्यायः, सजातो मे सुदुस्तरः ॥ २१४ ॥ तथाऽतिवल्लभो भद्रे!, सागरो मे विशेषतः । केवलं मैथुनस्याज्ञां, नाहं लकयितुं क्षमः॥ २१५ ॥ उभयस्यापि कर्तव्यं, मयेति वचनं किल । एवं संचिन्त्य विहितं, मयेदं कर्म दारुणम् ॥ २१६ ॥ किं च तकर्म?-या काश्चिद्वालविधवा, रण्डाः प्रोषितभर्तृकाः । व्रतिन्योऽन्याश्च मूल्येन, विनैव वशगाः स्त्रियः ॥ २१७ ॥ तासु सागरभीतोऽहं, मैथुनाज्ञाविपालकः । कार्याकार्यमनालोच्य, प्रवृत्तो मूढचेतनः ॥ २१८ ॥ ततोऽहं त्यक्तमर्यादो, गाढं निर्लज्जतां गतः । अन्यजास्वप्यतृप्तात्मा, प्रवृत्तो मैथुनेच्छया ॥ २१९ ॥ ततश्च बहुशस्ताडितो भद्रे!, बद्धो गाढं विगोपितः । प्रापितो लाघवं लोके, योषिसम्बन्धिभिनेरैः ।। २२० ॥ केवलं हरिदाक्षिण्यात्पुण्योदयबलेन च । न मारितस्तदा स्त्रीणां, स्वजनैर्नापि दण्डितः ॥ २२१ ॥ धिक्कारविहतो लोके, निन्द्यः सर्वविवेकिनाम् । तदा मैथुनदोषेण, संजातोऽहं सुलोचने ! ।। २२२ ॥ तथापि मूढचित्तस्य, तदा भद्रे ! स मैथुनः । सुखसागरहेतुर्मे, निर्व्याजं प्रतिभासते ॥ २२३ ॥ चिन्तयामि च यस्यायं, मैथुनो न वयस्यकः । किं तेन जीवितेनेह ?, जीवनेव मृतो ह्यसौ ॥ २२४ ॥ ततोऽहं तत्र निर्मिथ्यस्नेहनिर्भरमानसः । तस्य दोषान्न पश्यामि, पश्यामि गुणसंहतिम् ।। २२५ ॥ एवं | विपर्यस्तधियः, स मे वल्लभतां गतः । ततोऽपि वल्लभतरः, सागरो मे विशेषतः ॥ २२६ ॥ चिन्तितं च तदा मया-प्रभावः सागरस्यायं, यदेते देवदुर्लभाः । अकिञ्चनेन संप्राप्ता, मया माणिक्यराशयः ॥ २२७ ॥ तदेवं मित्रयुग्मेन, तेन दुःखैः प्रपीडितः । तथापि
सुस्थितंमन्यो, मोहादस्मि स्थितोऽनघे! ॥ २२८ ॥ अथ तं नीलकण्ठस्य, राज्यमन्तःपुरं पुरम् । अनुरक्तं हरौ सर्व, स्नेहनिर्भरमानसम् म २२९ ॥ ततः कोशेन दण्डेन, हरिर्वृद्धिमुपागतः । जनानुरागप्रभवाः, सुप्रसिद्धा हि सम्पदः॥ २३० ॥ अथासौ राजलोकेन,
हरिकुमारे राजे
॥५७२॥
Jain Education
a
l
For Private & Personel Use Only
T
w w.jainelibrary.org