SearchBrowseAboutContactDonate
Page Preview
Page 214
Loading...
Download File
Download File
Page Text
________________ उपमितौ ष. ६-प्र. तिशयः समुल्लसति लोके यशःपटहः संपद्यते गौरवं, तथापि प्रेर्यमाणस्य, सागरेण क्षणे क्षणे । मम जातास्तदा भद्रे!, विकल्पा मन-18 धनशेखसीदृशाः ॥ १८२ ॥ यदुतार्थोपार्जनक्षतिहेतुरेष मम हरिकुमारसम्बन्धः, न सुन्दरो मे ग्रहगोचरः अनर्थः पर्युपस्थितोऽयं कृतोऽहमा- रविकल्पाः त्मनो निर्मूल्यः कर्मकरोऽनेन हरिणा न विढपितास्ते मयेहापि प्राप्तेनाभीष्टा रत्नसञ्चयाः, तदिदमापतितं यद्गीयते लोके, यदुत-रासभः |किल संप्राप्तः, स्वर्गे सर्वसुखाकरे । यावत्तत्रापि संप्राप्तो, रजको दामहस्तकः ॥ १८३ ॥ तथाहि-निर्विनः किल लास्यामि, रत्नसङ्घातमुच्चकैः । यावत्रापि संजातो, विघ्नोऽयं मित्ररूपकः ॥ १८४ ।। न चैषोऽधुना सर्वथा परिहर्तुं शक्यो यतो राजपुत्रोऽयं प्रचण्डश्च रुष्टः सर्वखमपहरति, तस्मात् कचिदत्यन्तदूरेण, कचिदासनवर्तिना । कचित्सामान्यरूपेण, वर्तितव्यं मया सदा ॥ १८५ ॥ रत्नोपार्जनतन्निष्ठः, स्वार्थक्षतिविवर्जकः । हरेरपि कचिद्गत्वा, करिष्ये चित्तरखनम् ॥ १८६ ॥ ततः कृतं मया यथा चिन्तितं मीलितो रत्नराशिः तत्र च मूर्च्छितः करोमि विवेकिलोकहास्या नानारूपा विडम्बनाः-तथाहि तानि रत्नानि, मूर्छाविह्वलचेतनः । कचिद्विस्फा|रिताक्षोऽहं, संपश्यामि पुनः पुनः ॥ १८७ ॥ कचित्स्पृशामि हस्तेन, मुहुरुच्छालयामि च । कचिद्वक्षःस्थले दत्त्वा, हृष्टतुष्टो भवामि च ।। १८८ ॥ निखनामि कचिद्गते, कुर्वे चिह्नशतानि च । दृष्टः केनचिदित्येवमुत्खनामि पुनः क्षणात् ॥ १८९ ॥ निखाय पुनरन्यत्र, लान्छितप्रतिलाञ्छितम् । कृत्वा निरीक्षमाणस्तं, निधि तिष्ठामि सर्वतः ॥ १९० ॥ अविश्वासान्न मे रात्रौ, निद्रा नापि दिवा सुखम् । धने मूर्च्छितचित्तस्य, भद्रे! सागरदोषतः ॥ १९१ ॥ ततोऽन्तराऽन्तरा गत्वा, कचित्पश्यामि तं हरिम् । तिष्ठामि सततं गेहे, रत्नोपार्जनलोलुपः॥ १९२ ॥ चिन्तयामि च रत्नानि, द्वीपे यान्यत्र कानिचित् । यद्यहं तानि सर्वाणि, गृहीत्वा यामि पत्तनम् ॥ १९३ ॥ ॥५७०॥ एवं च तिष्ठतस्तत्र, रत्नद्वीपे तदा मम । भद्रे! योऽन्योऽपि संपन्नो, वृत्तान्तस्तं निशामय ॥ ९९४ ॥ या कर्मपरिणामस्य, महादेवी पु-18 Jain Education inte For Private & Personal Use Only V a inelibrary.org
SR No.600072
Book TitleUpmitibhava Prapancha Katha Uttararddha
Original Sutra AuthorSiddharshi Gani
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1920
Total Pages422
LanguageSanskrit
ClassificationManuscript
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy